Donation Appeal
Choose Mantra
Samveda/1819

इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य। स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम्॥१८१९

Veda : Samveda | Mantra No : 1819

In English:

Seer : agniH paavakaH | Devta : agniH | Metre : satobRRihatii | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : irajyannagne prathayasva jantubhirasme raayo amartya . sa darshatasya vapuSho vi raajasi pRRiNakShi darshata.m kratum.1819

Component Words :
irayyan . agne . prathayasva . jantubhiH . asmeiti . raayaH . armatya . a . martya . saH . darshatasya . vapuShaH . vi . raajasi . pRRiNakShi . dashatam . kratum.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अग्निः पावकः | देवता : अग्निः | छन्द : सतोबृहती | स्वर : पञ्चमः

विषय : अगले मन्त्र में जगदीश्वर की स्तुति तथा उससे प्रार्थना की गयी है।

पदपाठ : इरय्यन् । अग्ने । प्रथयस्व । जन्तुभिः । अस्मेइति । रायः । अर्मत्य । अ । मर्त्य । सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । दशतम् । क्रतुम्॥

पदार्थ : हे (अमर्त्य) अमर (अग्ने) मार्गदर्शक परमात्मन् ! (इरज्यन्) सबके ईश्वर होते हुए आप (जन्तुभिः) उत्पन्न अभ्यास, वैराग्य, प्रणव-जप, मैत्री, करुणा, मुदिता, उपेक्षा, ज्योतिष्मती प्रज्ञा, ऋतम्भरा प्रज्ञा, समाधि आदियों से (अस्मे) हमारे लिए (रायः) अभ्युदय-निःश्रेयस रूप ऐश्वर्यों का (प्रथयस्व) विस्तार करो। (सः) वह प्रसिद्ध आप (दर्शतस्य) दर्शनीय वा आपके दर्शन में सहायक (वपुषः) अन्नमय, प्राणमय, मनोमय, विज्ञानमय, आनन्दमय रूप पञ्च शरीरों के (वि राजसि) विशिष्ट राजा हो। आप ही हमारे मन में (दर्शतम्) ज्ञान-दर्शन के साधन (क्रतुम्) सङ्कल्प को (पृणक्षि) संयुक्त करते हो ॥४॥

भावार्थ : जगदीश्वर की ही सहायता से योगसाधना में संलग्न उपासक अपने लक्ष्य की पूर्ति में सफल होते हैं ॥४॥


In Sanskrit:

ऋषि : अग्निः पावकः | देवता : अग्निः | छन्द : सतोबृहती | स्वर : पञ्चमः

विषय : अथ जगदीश्वरं स्तौति प्रार्थयते च।

पदपाठ : इरय्यन् । अग्ने । प्रथयस्व । जन्तुभिः । अस्मेइति । रायः । अर्मत्य । अ । मर्त्य । सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । दशतम् । क्रतुम्॥

पदार्थ : हे (अमर्त्य) अमर (अग्ने) मार्गदर्शक परमात्मन् ! (इरज्यन्) ईश्वरो भवन् त्वम्। [इरज्यतिः ऐश्वर्यकर्मा। निघं० २।२१।] (जन्तुभिः) जातैः अभ्यासवैराग्यप्रणवजपमैत्रीकरुणामुदितोपेक्षाज्योतिष्मती- प्रज्ञाऋतम्भरा-प्रज्ञासमाध्यादिभिः। [जायन्ते जन्यन्ते वा ये ते जन्तवः। ‘कमिमनिजनिगाभायाहिभ्यश्च’ उ० १।७३ इति तुः प्रत्ययः।] (अस्मे) अस्मभ्यम् (रायः) अभ्युदयनिःश्रेयसरूपाणि ऐश्वर्याणि (प्रथयस्व) विस्तारय। (सः) असौ प्रसिद्धः त्वम् (दर्शतस्य) दर्शनीयस्य, त्वद्दर्शनसहायभूतस्य वा (वपुषः) अन्नमयप्राणमयमनोमयविज्ञान- मयानन्दमयरूपस्य देहपञ्चकस्य (वि राजसि) विशिष्टो राजा भवसि। त्वमेवास्माकं मनसि (दर्शतम्) ज्ञानदर्शनसाधनम् (क्रतुम्) संकल्पम् (पृणक्षि) संयोजयसि ॥४ ॥२

भावार्थ : जगदीश्वरस्यैव साहाय्येन योगसाधनारता उपासकाः स्वलक्ष्यपूर्तौ सफलीभवन्ति ॥४ ॥

टिप्पणी:१. ऋ० १०।१४०।४; य० १२।१०९, उभयत्र ‘दर्शतं’ इत्यत्र ‘सान॒सिं’ इति भेदः।२. यजुर्भाष्ये दयानन्दस्वामी ‘मनुष्यः कीदृशो भवे’दिति विषये मन्त्रमिमं व्याख्यातवान्।