Donation Appeal
Choose Mantra
Samveda/1824

तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः। तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा (रि)।। [धा. । उ नास्ति । स्व. ।]॥१८२४

Veda : Samveda | Mantra No : 1824

In English:

Seer : aruNo vaitahavyaH | Devta : agniH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : tamoShadhiirdadhire garbhamRRitviya.m tamaapo agni.m janayanta maataraH . tamitsamaana.m vaninashcha viirudho.antarvatiishcha suvate cha vishvahaa.1824

Component Words :
tam . oShadhiiH . oSha . dhiiH . dadhire . garbham . RRitviyam . tam . aapaH . agnim . janayanta . maataraH . tam . it . samaanam . sam . aanam . vaninaH . cha . viirudhaH . antarvatiiH . cha . suvate . cha . vishvahaa . vishva . haa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अरुणो वैतहव्यः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : जगदीश्वर की महिमा वर्णन करते हैं।

पदपाठ : तम् । ओषधीः । ओष । धीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः । तम् । इत् । समानम् । सम् । आनम् । वनिनः । च । वीरुधः । अन्तर्वतीः । च । सुवते । च । विश्वहा । विश्व । हा॥

पदार्थ : (तम्) उस जगदीश्वर को (ओषधीः) ओषधियाँ (ऋत्वियं गर्भम्) सब ऋतुओं में रहनेवाले गर्भ के रूप में (दधिरे) धारण किये हुए हैं अर्थात् सब ऋतुओं में वह जगदीश्वर ओषधियों के अन्दर निहित रहता है। (तम्) उसी जगदीश्वर को (मातरः आपः) मातृतुल्य नदियाँ (जनयन्त) प्रकट कर रही हैं। (तम् इत्) उसी जगदीश्वर को (समानम्) समान रूप से (वनिनः च) वन के वृक्ष (अन्तर्वतीः वीरुधः च) और गर्भवती लताएँ (दधिरे) अपने अन्दर धारण किये हुए हैं और (विश्वहा) सदा, उसी के नियमों के अनुसार (सुवते च) फल भी उत्पन्न करती हैं ॥१॥

भावार्थ : ओषधियों के गर्भों में, कल-कल बहती हुई नदियों के जलों में, फलों के भार से झुके हुए सघन वन-वृक्षों के फलों में, फूलती हुई वन-वल्लरियों के चित्र-विचित्र पुष्पों में वही जगत् का रचयिता परमेश्वर प्रतिमूर्त्त हुआ दिखायी देता है ॥१॥


In Sanskrit:

ऋषि : अरुणो वैतहव्यः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : जगदीश्वरस्य महिमानमाह।

पदपाठ : तम् । ओषधीः । ओष । धीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः । तम् । इत् । समानम् । सम् । आनम् । वनिनः । च । वीरुधः । अन्तर्वतीः । च । सुवते । च । विश्वहा । विश्व । हा॥

पदार्थ : (तम्) तमेव अग्निं जगदीश्वरम् (ओषधीः) ओषधयः (ऋत्वियं गर्भम्) सार्वकालिकगर्भरूपेण (दधिरे) धारयन्ति। [ऋतौ ऋतौ भवम् ऋत्वियम् सार्वकालिकम्। अत्र भवार्थे यत् प्रत्ययः।] (तम्) तमेव अग्निं जगदीश्वरम् (मातरः आपः) मातृभूता नद्यः (जनयन्त) प्रकटयन्ति। (तम् इत्) तमेव अग्निं जगदीश्वरम् (समानम्) समानरूपेण (वनिनः च) वनेषु विद्यमानाः वृक्षाः (अन्तर्वतीः वीरुधः च) गर्भवत्यः लताश्च (दधिरे) धारयन्ति, (विश्वहा) सर्वदा (सुवते च) फलानि उत्पादयन्ति च ॥१॥

भावार्थ : ओषधीनां गर्भेषु, सकलकलं प्रवहन्तीनां नदीनामुदकेषु, फलभारनतानां घनानां वनविटपिनां फलेषु, पुष्प्यन्तीनां वनवल्लरीणां चित्रविचित्रेषु पुष्पेषु च स एव जगद्रचयिता परमेश्वरः प्रतिमूर्तो दृश्यते ॥१॥

टिप्पणी:१. ऋ० १०।९१।६।