Donation Appeal
Choose Mantra
Samveda/1846

नाके सुपर्णमुप यत्पतन्त हृदा वेनन्तो अभ्यचक्षत त्वा। हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्॥१८४६

Veda : Samveda | Mantra No : 1846

In English:

Seer : veno bhaargavaH | Devta : venaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : naake suparNamupa yatpatanta.m hRRidaa venanto abhyachakShata tvaa . hiraNyapakSha.m varuNasya duuta.m yamasya yonau shakuna.m bhuraNyum.1846

Component Words :
naake . suparNam . su . parNam . upa . yat . patantam . hRRidaa . venantaH . abhyachakShata . abhi . achakShata . tvaa . hiraNyapakSham . hiraNya . pakSham . varuNsya . duutam . yamasya . yonau . shakunam . bhuraNyum.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वेनो भार्गवः | देवता : वेनः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम ऋचा पूर्वार्चिक में ३२० क्रमाङ्क पर सूर्य के दृष्टान्त से परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा का विषय कहते हैं।

पदपाठ : नाके । सुपर्णम् । सु । पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभ्यचक्षत । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । हिरण्य । पक्षम् । वरुण्स्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम्॥

पदार्थ : हे वेन ! हे परमेश्वर की कामना करनेवाले जीवात्मन् ! (हिरण्यपक्षम्) ज्ञान-कर्म-रूप सुनहरे पंखोंवाले, (वरुणस्य दूतम्) वरणीय मन को सन्मार्ग पर प्रेरित करनेवाले, (यमस्य) नियन्ता प्राण के (योनौ) देहरूप घर में (शकुनम्) शक्ति से शोभित, (भुरण्युम्) देह के धारक-पोषक, (सुपर्णम्) अष्टाङ्गयोग-रूप शुभ पंखों से युक्त तथा (नाके) मोक्ष के निमित्त (उपपतन्तम्) प्रयत्नशील (त्वा) तुझे (यत्) जब (अभ्यचक्षत) प्रभु-प्रेमी लोग देखते हैं, तब वे (हृदा) हृदय से (वेनन्तः) तुमसे प्रेम करने लगते हैं ॥१॥

भावार्थ : देह के अधिष्ठाता जीवात्मा की जब अध्यात्म-मार्ग में रूचि हो जाती है, तब वह अष्टाङ्गयोग के अभ्यास से मोक्ष पा सकता है ॥१॥


In Sanskrit:

ऋषि : वेनो भार्गवः | देवता : वेनः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३२० क्रमाङ्के सूर्यदृष्टान्तेन परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।

पदपाठ : नाके । सुपर्णम् । सु । पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभ्यचक्षत । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । हिरण्य । पक्षम् । वरुण्स्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम्॥

पदार्थ : हे वेन ! हे परमेशकामनामय जीवात्मन् ! (हिरण्यपक्षम्) ज्ञानकर्मरूपस्वर्णिमपक्षयुक्तम्, (वरुणस्य दूतम्) वरणीयस्य मनसः सन्मार्गे प्रेरकम्। [दु गतौ, भ्वादिः, ‘दुतनिभ्यां दीर्घश्च’ उ० ३।९० इति क्तः प्रत्ययो धातोर्दीर्घश्च।] (यमस्य) नियन्तुः प्राणस्य (योनौ) गृहे, (देहे) इत्यर्थः (शकुनम्) शक्तिशालिनम्। [शक्लृ शक्तौ स्वादिः, ‘शकेरुनोन्तोन्त्युनयः’ उ० ३।४९ इति उनप्रत्ययः।] (भुरण्युम्) देहस्य धारयितारं पोषकं च। [भुरण धारणपोषणयोः, कण्ड्वादिः, ततो बाहुलकादौणादिको युच् प्रत्ययः।] (सुपर्णम्) अष्टाङ्गयोगरूप- शुभपर्णोपेतम्, नाके मोक्षनिमित्ते (उप पतन्तम्) प्रयतमानम् (त्वा) त्वाम् (यत्) यदा (अभ्यचक्षत) प्रभुप्रेमिणः पश्यन्ति, तदा ते (हृदा) हृदयेन (वेनन्तः) त्वां कामयमानाः जायन्ते ॥१॥

भावार्थ : देहाधिष्ठाता जीवात्माऽध्यात्मरुचिः सन्नष्टाङ्गयोगाभ्यासेन मोक्षमधिगन्तुं प्रभवति ॥१॥

टिप्पणी:१. ऋ० १०।१२३।६, अथ० १८।३।६६, ऋषिः अथर्वा, देवता यमः। साम० ३२०, देवता इन्द्रः।