Donation Appeal
Choose Mantra
Samveda/1854

गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा। इम सजाता अनु वीरयध्वमिन्द्र सखायो अनु स रभध्वम् (हे)।। [धा. । उ नास्ति । स्व. ।]॥१८५४

Veda : Samveda | Mantra No : 1854

In English:

Seer : apratiratha aindraH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : gotrabhida.m govida.m vajrabaahu.m jayantamajma pramRRiNantamojasaa . ima.m sajaataa anu viirayadhvamindra.m sakhaayo anu sa.m rabhadhvam.1854

Component Words :
gotrabhidam . gotra . bhidam . govidam . go . vidam . vajrabaahum . vajra . baahum . jayantam . ajma . pramRRiNantam . pra . mRRiNantam . ojasaa . imam . sajaataaH . sa . jaataaH . anu . viirayadhvam . indram . sakhaayaH . sa . khaayaH . anu . sam . rabhadhvam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अब जीवात्मा के नेतृत्व में विजयलाभ करने के लिए वीरों को प्रोत्साहन देते हैं।

पदपाठ : गोत्रभिदम् । गोत्र । भिदम् । गोविदम् । गो । विदम् । वज्रबाहुम् । वज्र । बाहुम् । जयन्तम् । अज्म । प्रमृणन्तम् । प्र । मृणन्तम् । ओजसा । इमम् । सजाताः । स । जाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । स । खायः । अनु । सम् । रभध्वम्॥

पदार्थ : (गोत्रभिदम्) अविद्या, अस्मिता आदि क्लेश रूप पर्वतों को तोड़नेवाले, (गोविदम्) विवेक-प्रकाश की किरणों को प्राप्त करनेवाले, (वज्रबाहुम्) अशुद्धि के क्षय तथा ज्ञान की दीप्ति के लिए यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधि रूप वज्र को ग्रहण करनेवाले, (अज्म) देवासुरसङ्ग्राम को (जयन्तम्) जीतनेवाले, (अजोसा) बल से (प्रमृणन्तम्) आन्तरिक शत्रुओं को कुचलनेवाले (इमम् अनु) इस जीवात्मा का अनुसरण करके, हे (सजाताः) शरीर के साथ उत्पन्न मन, बुद्धि, प्राण, आदियो ! तुम (वीरयध्वम्) वीरता दिखाओ। हे (सखायः) मित्रो ! तुम (इन्द्रम् अनु) जीवात्मा का अनुसरण करते हुए (संरभध्वम्) वीरतापूर्ण कार्यों को आरम्भ करो ॥३॥

भावार्थ : शरीर के अन्दर जीवात्मा नाम का महापराक्रमी सेनापति पूरी रणसज्जा के साथ विद्यमान है, जिसे सब विघ्नों को पराजित करके देवासुरसङ्ग्राम में विजय पाना योग्य है ॥३॥


In Sanskrit:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ जीवात्मनो नेतृत्वे विजयलाभाय वीरान् प्रोत्साहयति।

पदपाठ : गोत्रभिदम् । गोत्र । भिदम् । गोविदम् । गो । विदम् । वज्रबाहुम् । वज्र । बाहुम् । जयन्तम् । अज्म । प्रमृणन्तम् । प्र । मृणन्तम् । ओजसा । इमम् । सजाताः । स । जाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । स । खायः । अनु । सम् । रभध्वम्॥

पदार्थ : (गोत्रभिदम्) अविद्याऽस्मितादिक्लेशरूपपर्वतानां भेत्तारम्, (गोविदम्) विवेकप्रकाशरश्मीनां लब्धारम्, (वज्रबाहुम्) अशुद्धिक्षयार्थं ज्ञानदीप्त्यर्थं च गृहीतयमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधिरूपवज्रम्, (अज्म) देवासुरसंग्रामम् (जयन्तं) विजयमानम्, (ओजसा) बलेन (प्रमृणन्तम्) आभ्यन्तरान् शत्रून् प्रहिंसन्तम् (इमम् अनु) एतं जीवात्मानम् अनुसृत्य, हे (सजाताः) देहे सहोत्पन्ना मनोबुद्धिप्राणादयः ! यूयम् (वीरयध्वम्) वीरतां प्रदर्शयत, हे (सखायः) सुहृदः यूयम् (इन्द्रम् अनु) जीवात्मानमनुसृत्य (संरभध्वम्) वीरकार्याणि प्रारभध्वम् ॥३॥२

भावार्थ : देहाभ्यन्तरे जीवो नाम महापराक्रमः सेनापतिः सम्पूर्णरणसज्जया सह समवस्थितोऽस्ति यः सर्वान् विघ्नान् पराजित्य देवासुरसंग्रामे विजयं लब्धुमर्हति ॥३॥

टिप्पणी:१. ऋ० १०।१०३।६; य० १७।३८; अथ० ६।९७।३, १९।१३।६।२. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सेनापतियोद्धॄणां पारस्परिकसाहाय्यविषये व्याख्यातवान्।