Donation Appeal
Choose Mantra
Samveda/1863

अवसृष्टा परा पत शरव्ये ब्रह्मसशिते। गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः।। (ठा)।। [धा. । उ । स्व. ।]॥१८६३

Veda : Samveda | Mantra No : 1863

In English:

Seer : paayurbhaaradvaajaH | Devta : iShavaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : avasRRiShTaa paraa pata sharavye brahmasa.m shite . gachChaamitraanpra padyasva maamiiShaa.m ka.m cha nochChiShaH.1863

Component Words :
ava . sRRiShTaa . paraa . pata . sharavye . brahmashasite . brahma . shasite . gachCha . amitraan . a . mitraan . pra . padyasva . maa . amiiShaam . kam . cha . na . ut . shiShaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पायुर्भारद्वाजः | देवता : इषवः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अब अपनी सेना को उद्बोधन देते हैं।

पदपाठ : अव । सृष्टा । परा । पत । शरव्ये । ब्रह्मशसिते । ब्रह्म । शसिते । गच्छ । अमित्रान् । अ । मित्रान् । प्र । पद्यस्व । मा । अमीषाम् । कम् । च । न । उत् । शिषः॥

पदार्थ : हे (ब्रह्मसंशिते) धनुर्वेद के ज्ञाता सेनापति द्वारा तीक्ष्ण अर्थात् उत्साहित की हुई (शरव्ये) शस्त्रास्त्र चलाने में कुशल सेना ! (अवसृष्टा) प्रेरित की हुई तू (परापत) शत्रुओं पर टूट पड़। (गच्छ) जा, (अमित्रान्) शत्रुओं को (प्रपद्यस्व) प्राप्त कर। (अमीषाम्) इनके मध्य (कंचन) किसी को भी (न उच्छिषः) बचा न रहने दे ॥३॥

भावार्थ : जैसे सेनापति से प्रेरित वीरों की सेना शत्रुओं को जीत लेती है, वैसे ही शरीर के अध्यक्ष जीवात्मा से प्रेरित सात्त्विक वीर भावों की सेना तामस दुर्भावों पर विजय पा लेती है। तामस भावों को निःशेष कर देना ही श्रेयस्कर है, क्योंकि नाममात्र भी वे यदि बचे रहें, तो फिर बढ़ जाते हैं ॥३॥


In Sanskrit:

ऋषि : पायुर्भारद्वाजः | देवता : इषवः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ स्वसेनामुद्बोधयति।

पदपाठ : अव । सृष्टा । परा । पत । शरव्ये । ब्रह्मशसिते । ब्रह्म । शसिते । गच्छ । अमित्रान् । अ । मित्रान् । प्र । पद्यस्व । मा । अमीषाम् । कम् । च । न । उत् । शिषः॥

पदार्थ : हे (ब्रह्मशंसिते२) ब्रह्मणा धनुर्वेदविदा सेनापतिना तीक्ष्णीकृते (शरव्ये) शरेषु शस्त्रास्त्रचालनेषु साध्वि सेने३ ! (अवसृष्टा) प्रेरिता त्वम् (परा पत) शत्रूणामुरि आक्राम। (गच्छ) याहि, (अमित्रान्) शत्रून् (प्र पद्यस्व) प्राप्नुहि, (अमीषाम्) एषां मध्ये (कं चन) कमपि (न उच्छिषः) न अवशिष्टं परित्यज ॥३॥४

भावार्थ : यथा सेनापतिना प्रेरिता वीराणां सेना शत्रुविजयकरी जायते तथैव शरीराध्यक्षेण जीवात्मना प्रेषिता सात्त्विकानां वीरभावानां सेना तामसान् दुर्भावान् विजयते। तामसभावानां निःशेषकरणमेव श्रेयस्करं यतो नाममात्रमप्यवशिष्टास्ते पुनरपि वर्द्धन्ते ॥३॥

टिप्पणी:१. ऋ० ६।७५।१६; य० १७।४५; अथ० ३।१९।८।२. (ब्रह्मसंशिते) ब्रह्मणा वेदविदा सेनापतिना प्रशंसिते—इति ऋग्भाष्ये, ब्रह्मभिश्चतुर्वेदविद्भिः प्रशंसिते शिक्षया सम्यक् तीक्ष्णीकृते—इति च यजुर्भाष्ये द०। मन्त्रेण तीक्ष्णीकृते—इति सा०।३. (शरव्ये) ये शरान् व्याप्नुवन्ति तत्र साध्वि सेने—इति ऋग्भाष्ये द०। शरव्ये हिंसाकुशले इषो—इति सा०।४. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये ‘सेनापतिः सेनां किमाज्ञापये’दिति विषये यजुर्भाष्ये च ‘स्त्रियोऽपि युद्धविद्यया शिक्षणीया युद्धं कर्तुं प्रेषणीयाश्चेति’ विषये व्याचष्टे।