Donation Appeal
Choose Mantra
Samveda/1868

वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः। यो अस्मा अभिदासत्यधरं गमया तमः॥१८६८

Veda : Samveda | Mantra No : 1868

In English:

Seer : j~naaso bhaaradvaajaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : vi na indra mRRidho jahi niichaa yachCha pRRitanyataH . yo asmaa.m abhidaasatyadhara.m gamayaa tamaH.1868

Component Words :
vi . naH . indra . mRRidhaH . jahi . niichaa . yachCha . pRRitanyataH . yaH . asmaana . abhidaasati . abhi . daasati . adharam . gamaya . tamaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ज्ञासो भारद्वाजः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : आगे पुनः वही विषय कहा गया है।

पदपाठ : वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । यः । अस्मान । अभिदासति । अभि । दासति । अधरम् । गमय । तमः॥

पदार्थ : हे (इन्द्र) जीवात्मन् वा सेनापति ! तुम (नः) हमारे (मृधः) हिंसकों को (विजहि) विनष्ट करो, (पृतन्यतः) सेना से आक्रमण करनेवाले काम-क्रोध आदि को वा बाहरी शत्रुओं को (नीचा यच्छ) नीचा दिखाओ। (यः) जो आन्तरिक वा बाहरी शत्रु (अस्मान्) हम धार्मिकों को (अभिदासति) सर्वथा क्षीण करना चाहता है, उसे (अधरं तमः गमय) घोर दुर्गति प्राप्त कराओ वा निचले कारागार में डाल दो ॥२॥

भावार्थ : जैसे सेनापति दुष्ट शत्रुओं का वध कर देता है अथवा उन्हें कारागार में डाल देता है, वैसे ही शरीर का अधिष्ठाता जीवात्मा सब आन्तरिक शत्रुओं की घोर दुर्गति करके वा उन्हें विनष्ट करके अपने निष्कण्टक साम्राज्य को स्थापित करे ॥२॥


In Sanskrit:

ऋषि : ज्ञासो भारद्वाजः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । यः । अस्मान । अभिदासति । अभि । दासति । अधरम् । गमय । तमः॥

पदार्थ : हे (इन्द्र) जीवात्मन् सेनापते वा ! त्वम् (नः) अस्माकम् (मृधः) हिंसकान् (विजहि) विनाशय, (पृतन्यतः) सेनया अभिगच्छतः कामक्रोधादीन् बाह्यांश्च शत्रून् (नीचा यच्छ) नीचीनं गमय। (यः) आन्तरो बाह्यो वा शत्रुः (अस्मान्) धार्मिकान् (अभिदासति) सर्वतः उपक्षयति [दसु उपक्षये, लेटि वर्णव्यत्ययेनाऽकारस्य स्थाने आकारः] तम् (अधरं तमः गमय) घोरां दुर्गतिम् अधरं कारागारं वा प्रापय ॥२॥२

भावार्थ : यथा सेनापतिर्दुष्टान् शत्रून् हन्ति कारागारे वा प्रक्षिपति तथैव देहाधिष्ठाता जीवात्मा सर्वानान्तरान् सपत्नान् घोरां दुर्गतिं नीत्वा विनाश्य वा निष्कण्टकं स्वसाम्राज्यं स्थापयेत् ॥२॥

टिप्पणी:१. ऋ० १०।१५२।४; य० १८।७०; अथ० १।२१।२।२. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सेनापतिः कीदृशो भवेदिति विषये व्याख्यातवान्।