Donation Appeal
Choose Mantra
Samveda/1875

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।। ॐ स्वस्ति नो बृहस्पतिर्दधातु (कू)।। [धा. । उ । स्व. ।]॥१८७५

Veda : Samveda | Mantra No : 1875

In English:

Seer : jaya aindraH | Devta : vishvedevaaH | Metre : viraaTsthaanaa triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : svasti na indro vRRiddhashravaaH svasti naH puuShaa vishvavedaaH . svasti nastaarkShyaa ariShTanemiH svasti no bRRihaspatirdadhaatu. AUM svasti no bRRihaspatirdadhaatu.1875

Component Words :
svasti . su . asti . naH . indraH . vRRiddhashravaaH . vRRiddha . shravaaH . svasti . su . asti . naH . puuShaa . vishvavedaaH . vishva . vedaaH . svasti . su . asti . naH . taarkShyaH . ariShTanemiH . ariShTa . nemiH . svasti . su . asti . naH . bRRihaH . patiH . dadhaatu . om . svastinobRRihaspatidadhaatu. om.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : जय ऐन्द्रः | देवता : विश्वेदेवाः | छन्द : विराट्स्थाना त्रिष्टुप | स्वर : धैवतः

विषय : अब अन्त में स्वस्ति की प्रार्थना करते हैं।

पदपाठ : ओ३म् स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति । सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । ओम् । स्वस्तिनोबृहस्पतिदधातु। ओम्।

पदार्थ : (वृद्धश्रवाः) महान् कीर्तिवाला (इन्द्रः) जगत्पति परमेश्वर (नः) हमें (स्वस्ति) मङ्गल (दधातु) प्रदान करे। (विश्ववेदाः) सब धन का स्वामी (पूषा) पुष्टिप्रदाता जगदीश्वर (नः) हमें (स्वस्ति) मङ्गल (दधातु) प्रदान करे। (अरिष्टनेमिः) जिसकी व्याप्तिरूप परिधि कभी टूटती नहीं ऐसा (तार्क्ष्यः) सर्वव्यापक, सर्वान्तर्यामी परमपिता (नः) हमें (स्वस्ति) मङ्गल (दधातु) प्रदान करे। (बृहस्पतिः) महती वेदवाणी का अधीश्वर, सर्वज्ञानमय, प्राचीनों का भी गुरु सर्वेश (नः) हमें (स्वस्ति) मङ्गल (दधातु) प्रदान करे ॥३॥

भावार्थ : इन्द्र आदि विविध नामों से वेद में वर्णित, प्रसिद्ध कीर्तिवाले, सुपुष्टिदायक, सर्वान्तर्यामी सर्वज्ञ, लयसहित सामगानों द्वारा गाये गये जगदीश्वर के ध्यान से यथाशक्ति यथासम्भव उसके गुणों को अपने आत्मा में धारण करके सब मनुष्य ऐहिक और पारमार्थिक श्रेष्ठ अस्तित्व, श्रेष्ठ मङ्गल और श्रेष्ठ पूजा को निरन्तर प्राप्त करें ॥३॥इस अध्याय में जीवात्मा को प्रोद्बोधन देते हुए देवासुरसङ्ग्राम में विजयार्थ प्रेरित करने, आशीर्वाद देने तथा स्वस्ति की प्रार्थना होने से इस अध्याय की पूर्व अध्याय के साथ सङ्गति है, यह जानना चाहिए ॥इक्कीसवाँ अध्याय समाप्त ॥नवम प्रपाठक मेँ तृतीय अर्ध समाप्त ॥नवम प्रपाठक और उत्तरार्चिक समाप्त ॥संवत् २०४६ के चैत्र मास के शुक्लपक्ष में पञ्चमी तिथि सोमवार को यह भाष्य पूर्ण हुआ ॥


In Sanskrit:

ऋषि : जय ऐन्द्रः | देवता : विश्वेदेवाः | छन्द : विराट्स्थाना त्रिष्टुप | स्वर : धैवतः

विषय : अथान्ते स्वस्ति प्रार्थ्यते।

पदपाठ : ओ३म् स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति । सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । ओम् । स्वस्तिनोबृहस्पतिदधातु। ओम्।

पदार्थ : (वृद्धश्रवाः) वृद्धं श्रवः कीर्तिर्यस्य सः (इन्द्रः) जगत्पतिः परमेश्वरः (नः) अस्मभ्यम् (स्वस्ति) मङ्गलम् (दधातु) वितरतु। (विश्ववेदाः) विश्वं वेदो धनं यस्य सः (पूषा) पुष्टिप्रदो जगदीश्वरः (नः) अस्मभ्यम् (स्वस्ति) मङ्गलं (दधातु) वितरतु। (अरिष्टनेमिः) अरिष्टा अक्षता नेमिः व्याप्तिपरिधिर्यस्य सः (तार्क्ष्यः) सर्वगतः सर्वान्तर्यामी परमः पिता [गत्यर्थात् तृक्षधातोर्ण्यत् ततः स्वार्थेऽण्।] (नः) अस्मभ्यम् (स्वस्ति) मङ्गलं (दधातु) वितरतु। (बृहस्पतिः) बृहः बृहत्या वेदवाचः पतिरधीश्वरः सर्वज्ञानमयः पूर्वेषामपि गुरुः सर्वेशः (नः) अस्मभ्यम् (स्वस्ति) मङ्गलम् (दधातु) वितरतु ॥३॥२

भावार्थ : इन्द्रादिविविधनामभिः श्रुतौ वर्णितस्य विश्रुतकीर्त्तेः सुपोषकस्य सर्वान्तर्यामिनः सर्वज्ञस्य सलयैः सामभिर्गीतस्य जगदीश्वरस्यानुध्यानेन यथाशक्ति यथासंभवं तद्गुणान् स्वात्मनि निधाय सर्वे मनुष्या ऐहिकं पारमार्थिकं च शोभनास्तित्वं सुमङ्गलं सुपूजितत्वं च सततं विन्दन्तु ॥३॥अस्मिन्नध्याये जीवात्मनः प्रोद्बोधनपूर्वकं देवासुरसंग्रामे विजयार्थं प्रेरणादाशीर्योजनात् स्वस्तिप्रार्थनाच्चैतस्याध्यायस्य पूर्वाध्यायेन संगतिरस्तीति वेद्यम् ॥इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालरामभगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द-सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य-भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके नवमः प्रपाठकः उत्तरार्चिकश्च समाप्तिमगात् ॥समाप्तं चेदं सामवेदभाष्यम् ॥ऋतुवेदखनेत्रेऽब्दे चैत्रमासि सिते दले ।पञ्चम्यां वासरे सोमे भाष्यं पूर्तिमगादिदम् ॥

टिप्पणी:१. ऋ० १।८९।६; य० २५।१९।२. ऋग्भाष्ये यजुर्भाष्ये च दयानन्दर्षिर्मन्त्रमिमं मनुष्यैः किमेष्टव्यमिति परमेश्वरविषये व्याख्यातवान्।