Donation Appeal
Choose Mantra
Samveda/92

इत एत उदारुहन्दिवः पृष्ठान्या रुहन् । प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः॥९२

Veda : Samveda | Mantra No : 92

In English:

Seer : vaamadevaH kashyapaH asito devalo vaa | Devta : a.mgiraa | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : ita eta udaaruhandivaH pRRiShThaanyaa ruhan . pra bhuurjayo yathaa pathodyaama~Ngiraso yayuH.92

Component Words :
itaH. ete. udaaruhan.ut.aaruhan. divaH. pRRiShThaani.aa.aruhan . pra. bhuuH. jayaH. yathaa. pathaa. ut. dyaam. a~NgirasaH. yayuH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेव: कश्यप: असितो देवलो वा | देवता : अंगिरा | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में योगी लोग क्या करते हैं, इसका वर्णन है।

पदपाठ : इतः। एते। उदारुहन्।उत्।आरुहन्। दिवः। पृष्ठानि।आ।अरुहन् । प्र। भूः। जयः। यथा। पथा। उत्। द्याम्। अङ्गिरसः। ययुः।२।

पदार्थ : (एते) ये (अङ्गिरसः) अग्निस्वरूप, अंगारे के समान तेजस्वी, अंगों के रसभूत, प्राणप्रिय परमेश्वर का ध्यान करनेवाले तपस्वी योगजन (इतः) इस अन्नमय कोश से या मूलाधार चक्र से (उत् आरुहन्) ऊर्ध्वारोहण करते हैं, क्रमशः (दिवः पृष्ठानि) अन्तरिक्ष के सोपानों पर, अर्थात् मध्यवर्ती कोशों या मध्यवर्ती चक्रों पर (आरुहन्) चढ़ जाते हैं, और फिर (द्याम्)  द्युलोक पर अर्थात् आनन्दमयरूप सर्वोच्च कोश पर या सहस्रार-रूप सर्वोच्च चक्र पर (उद् ययुः) पहुँच जाते हैं। हे सखे ! तू भी वैसे ही (प्र भूः) उत्कृष्ट बन अथवा समर्थ बन, (यथा) जिससे (पथा) सन्मार्ग पर चलकर, तुझे (जयः) विजय प्राप्त हो ॥२॥

भावार्थ : मानव-शरीर में अन्नमय, प्राणमय, मनोमय, विज्ञानमय, आनन्दमय ये पाँच कोश और मूलाधार, स्वाधिष्ठान, मणिपूर, अनाहत, विशुद्ध, ललित, आज्ञा, सहस्रार ये आठ चक्र हैं। योगाभ्यासी लोग स्थूल कोश से सूक्ष्म-सूक्ष्मतर कोशों के प्रति आरोहण करते हुए सूक्ष्मतम आनन्दमय कोश को प्राप्त कर परम ब्रह्मानन्द का अनुभव करते हैं। इसी प्रकार निचले चक्र मूलाधार से प्राणों का ऊर्ध्व चङ्क्रमण करते-करते अन्त में सहस्रार चक्र में प्राणों को केन्द्रित कर मस्तिष्क और हृदय में परमात्म-ज्योति की अविच्छिन्न धारा को प्रवाहित कर लेते हैं। हे मित्र ! तुम भी वैसा ही सामर्थ्य संग्रह करो, जिससे उत्तरोत्तर अधिकाधिक उत्कृष्ट मार्ग पर चलते हुए तुम्हें विजय हस्तगत हो सके ॥२॥


In Sanskrit:

ऋषि : वामदेव: कश्यप: असितो देवलो वा | देवता : अंगिरा | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ योगिनः किं कुर्वन्तीत्याह।

पदपाठ : इतः। एते। उदारुहन्।उत्।आरुहन्। दिवः। पृष्ठानि।आ।अरुहन् । प्र। भूः। जयः। यथा। पथा। उत्। द्याम्। अङ्गिरसः। ययुः।२।

पदार्थ : अङ्गिरसो देवताः। (एते) इमे (अङ्गिरसः) अग्निस्वरूपम् अङ्गारवत् तेजस्विनम् अङ्गरसभूतं प्राणप्रियं परमेश्वरं ध्यायन्तस्तपस्विनो योगिनः। अङ्गारेषु अङ्गिराः। निरु० ३।१७। अङ्गिरा उ ह्यग्निः। श० १।४।१।२५। अङ्गिरसं मन्यन्ते अङ्गानां यद् रसः। छा० उ० १।२।१० प्राणो वा अङ्गिराः। श० ६।१।२।२८। भृगूणाम् अङ्गिरसां तपसा तप्यध्वम्। तै० सं० १।१।७।२। (इतः) अस्माद् अन्नमयकोशाद् मूलाधारचक्राद् वा (उत् आरुहन्) ऊर्ध्वम् आरोहन्ति, क्रमशश्च (दिवः पृष्ठानि) अन्तरिक्षस्य सोपानानि—मध्यवर्तिकोशान्, मध्यवर्तिचक्राणि वा (आरुहन्) आरोहन्ति। ततश्च (द्याम्) द्युलोकम्—आनन्दमयरूपं सर्वोच्चकोशम्, सहस्राररूपं सर्वोच्चचक्रं वा (उद् ययुः) उद्गच्छन्ति। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति नियमेन भूतवाचिलकारा अत्र सामान्यकाले प्रयुक्ताः। हे सखे ! त्वमपि तथैव (प्र भूः१) प्रकृष्टो भव, यद्वा प्रभवसमर्थो भव, (यथा) येन प्रकारेण (पथा) सन्मार्गेण, तव (जयः) विजयः, भवेद् इति शेषः ॥२॥२

भावार्थ : मानवशरीरेऽन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयरूपाः पञ्चकोशाः, मूलाधार-स्वाधिष्ठान-मणिपूर-अनाहत-विशुद्ध-ललित-आज्ञा-सहस्राररूपाण्यष्ट चक्राणि च विद्यन्ते। योगभ्यासिनो जनाः स्थूलकोशात् सूक्ष्मसूक्ष्मतरकोशान् प्रत्युत्क्रामन्तः सूक्ष्मतमकोशम् आनन्दमयम् अधिगम्य परं ब्रह्मानन्दमनुभवन्ति। किञ्च, निम्नचक्रान्मूलाधारात् प्राणचङ्क्रमणक्रमेणान्ते सहस्रारचक्रे प्राणान् केन्द्रीकृत्य मस्तिष्के हृदये च परमात्मज्योतिषोऽविच्छिन्नां धारां प्रवाहयन्ति। हे सखे ! त्वमपि तथैव सामर्थ्यं संचिनु, येनोत्तरोत्तरमुत्कृष्टतरमार्गमनुधावतो विजयस्तव हस्तगतो भवेत् ॥२॥

टिप्पणी:१. तुलनीयम्—'प्रभूर्जयन्तम्' इति ७४ संख्यकसाममन्त्रभाष्यम्। 'प्रभूर्जयः। भूः पृथिवी तां ये पशुकर्मादिभिः महावीराख्येन च कर्मणा प्रकर्षेण जितवन्तः ते प्रभूर्जयः—इति वि०। भूर्जतेः पाककर्मणः भूर्जय इति रूपम्। हविषां पक्तारः अङ्गिरसः—इति भ०। भूर्णयः भृज्जतिः पाककर्मा, हविषां पक्तारः—इति सा०। सायणीये च व्याख्याने दोषमुद्भावयन्तः प्राहुः सत्यव्रतसामश्रमिणः—“नेदं व्याख्यानं साधु मन्यते, 'भूः जयः' इत्येवं पदकारकृतावग्रहदर्शनात्, न हिः ‘भूर्जयः' इति रूपे 'भूः जयः' इत्येवमवग्रहः संभवति, नापि तदधीनस्वरश्रुतिः” इति।२. एष मन्त्रो योगसिद्ध्या गगनारोहणविषयेऽपि व्याख्यातुमलम्। यथाह दयानन्दर्षिः य० १७।६७ मन्त्रभाष्ये—“यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याऽभीष्टानि स्थानानि गन्तुं शक्नोति, नान्यथा।” इति।