Donation Appeal
Choose Mantra
Samveda/528

अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणी। वना वसानो वरुणो नउ। सिन्धूर्वि रत्नधा दयते वार्याणि॥५२८

Veda : Samveda | Mantra No : 528

In English:

Seer : vasiShTho maitraavaruNiH | Devta : pavamaanaH somaH | Metre : bRRihatii | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : abhi tripRRiShTha.m vRRiShaNa.m vayodhaamaa~NgoShiNamavaavashanta vaaNiiH . vanaa vasaano varuNo na sindhuurvi ratnadhaa dayate vaaryaaNi.528

Component Words :
abhi. tripRRiShTham.tri.pRRiShTham. vRRiShaNam. vayodhaam.vayaH.dhaam . a~NgoShiNam. avaavashanta. vaaNiiH. vanaa. vasaanaH. varuNaH.na.sindhuH. vi. ratnadhaaH.ratna.dhaaH. dayate. vaaryaaNi ..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : धैवतः

विषय : अगले मन्त्र में कैसा परमात्मा क्या करता है, इसका वर्णन है।

पदपाठ : अभि। त्रिपृष्ठम्।त्रि।पृष्ठम्। वृषणम्। वयोधाम्।वयः।धाम् । अङ्गोषिणम्। अवावशन्त। वाणीः। वना। वसानः। वरुणः।न।सिन्धुः। वि। रत्नधाः।रत्न।धाः। दयते। वार्याणि ।६।

पदार्थ : (त्रिपृष्ठम्) ऋग्-यजुः-साम रूप, पृथिवी-अन्तरिक्ष-द्यौ रूप, अग्नि-वायु-आदित्य रूप, सत्त्व-रजस्-तमस् रूप और मन-प्राण-आत्मा रूप तीन पृष्ठोंवाले, (वृषणम्) सुख आदि के वर्षक, (वयोधाम्) आयु प्रदान करनेवाले (अङ्गोषिणम्) अङ्ग-अङ्ग में निवास करनेवाले अथवा स्तुति-योग्य परमात्मा का (वाणीः) वेदवाणियाँ (अभि अवावशन्त) गान करती हैं। (वरुणः न) सूर्य के समान (वना) तेज की किरणों को (वसानः) धारण करता हुआ वह परमात्मा (रत्नधाः) रत्नप्रदाता (सिन्धुः) समुद्र के समान (वार्याणि) वरणीय भौतिक एवं आध्यात्मिक रत्नों को (वि दयते) विशेष रूप से प्रदान करता है ॥६॥इस मन्त्र में उपमालङ्कार है ॥६॥

भावार्थ : सूर्य के समान तेजों का और समुद्र के समान रत्नों का भण्डार परमेश्वर तेजों तथा रत्नों को प्रदान कर सबको समृद्ध करता है ॥६॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : धैवतः

विषय : अथ कीदृशः परमात्मा किं करोतीत्याह।

पदपाठ : अभि। त्रिपृष्ठम्।त्रि।पृष्ठम्। वृषणम्। वयोधाम्।वयः।धाम् । अङ्गोषिणम्। अवावशन्त। वाणीः। वना। वसानः। वरुणः।न।सिन्धुः। वि। रत्नधाः।रत्न।धाः। दयते। वार्याणि ।६।

पदार्थ : (त्रिपृष्ठम्२) त्रीणि ऋग्यजुःसामरूपाणि, पृथिव्यन्तरिक्षद्युरूपाणि, अग्निवाय्वादित्यरूपाणि, सत्त्वरजस्तमोरूपाणि, मनःप्राणात्मरूपाणि वा पृष्ठानि यस्य तम्, (वृषणम्) सुखादीनां वर्षकम् (वयोधाम्३) आयुष्प्रदातारम्, (अङ्गोषिणम्४) अङ्गे अङ्गे निवसन्तं स्तुत्यं वा परमात्मरूपं सोमम्। अङ्गपूर्ववसधातोरिनिप्रत्यये सम्प्रसारणे रूपम्। यद्वा आङ्गूषः स्तोमः तद्वन्तं स्तुत्यमित्यर्थः। ‘आङ्गूषः स्तोम आघोषः’ इति यास्कः। निरु० ५।११। (वाणीः) वेदवाण्यः। जसि छान्दसः पूर्वसवर्णदीर्घः। (अभि अवावशन्त५) भृशं गायन्ति। वाशृ शब्दे इति धातोः यङ्लुकि छान्दसं रूपम्। (वरुणः न) सूर्यः इव (वना) तेजोरश्मीन् वनमिति रश्मिनाम। निघं० १।५। (वसानः) धारयन् स परमात्मा, (रत्नधाः) रत्नप्रदाता (सिन्धुः) समुद्रः इव इति लुप्तोपमम् (वार्याणि) वरणीयानि रत्नानि भौतिकाध्यात्मिकानि (विदयते) विशेषेण ददाति। दय दानगतिरक्षणहिंसादानेषु भ्वादिः ॥६॥अत्रोपमालङ्कारः ॥६॥

भावार्थ : सूर्य इव समुद्र इव च तेजसां रत्नानां च निधिः परमेश्वरस्तेजांसि रत्नानि च प्रदाय सर्वान् सुसमृद्धान् करोति ॥६॥

टिप्पणी:१. ऋ० ९।९०।२ ‘मङ्गोषिण’ ‘सिन्धुर्’ इत्यत्र क्रमेण ‘माङ्गूषाणा’ ‘सिन्धून्’ इति पाठः। साम० १४०८।२. त्रिपृष्ठम् त्रीणि पृष्ठानि सवनानि लोकाः देवाः वेदा वा—इति वि०। त्रिपृष्ठं त्रिस्थानम्, सवनानि त्रीणि द्रोणकलशपूतभृदाहवनीयाख्यानि वा स्थानानि—इति भ०।३. वयोधाम् अन्नानां दातारं यशसां वा—इति वि०।४. अङ्गोषिणं मतिसमूहम्—इति वि०। आघोषिणम्—इति भ०। आघोषन्तं सोमम्—इति सा०।५. अवावशन्त कामयन्ते शब्दायन्ते वा—इति सा०।