Donation Appeal
Choose Mantra
Samveda/529

अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन् प्रजा भुवनस्य गोपाः। वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः॥५२९

Veda : Samveda | Mantra No : 529

In English:

Seer : paraasharaH shaaktyaH | Devta : pavamaanaH somaH | Metre : bRRihatii | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : akraantsamudraH prathame vidharma.m janayanprajaa bhuvanasya gopaaH . vRRiShaa pavitre adhi saano avye bRRihatsomo vaavRRidhe svaano adriH.529

Component Words :
akraan. samudraH.sam.udraH. prathame. vidharman.vi.dharman. janayan. prajaaH.pra. jaaH. bhuvanasya . gopaaH.go.paaH. vRRiShaa. pavitre. adhi saanau. avye. bRRihat . somaH. vaavRRidhe. svaanaH. adriH.a.driH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : धैवतः

विषय : अगले मन्त्र में सोम नाम से मेघ और परमात्मा का वर्णन है।

पदपाठ : अक्रान्। समुद्रः।सम्।उद्रः। प्रथमे। विधर्मन्।वि।धर्मन्। जनयन्। प्रजाः।प्र। जाः। भुवनस्य । गोपाः।गो।पाः। वृषा। पवित्रे। अधि सानौ। अव्ये। बृहत् । सोमः। वावृधे। स्वानः। अद्रिः।अ।द्रिः।७।

पदार्थ : प्रथम—मेघ के पक्ष में। (समुद्रः) जलों का पारावार मेघ (प्रथमे) श्रेष्ठ (विधर्मन्) विशेष धारणकर्ता अन्तरिक्ष में (अक्रान्) व्याप्त होता है। (प्रजाः) वृक्ष, वनस्पति आदि रूप प्रजाओं को (जनयन्) उत्पन्न करता हुआ वह (भुवनस्य) भूतल का (गोपाः) रक्षक होता है। (वृषा) वर्षा करनेवाला, (स्वानः) स्नान कराता हुआ (अद्रिः) मेघरूप (सोमः) सोम (पवित्रे) पवित्र (अव्ये) पार्थिव (सानौ अधि) पर्वत-शिखर पर (बृहत्) बहुत (वावृधे) वृद्धि को प्राप्त करता है ॥द्वितीय—परमात्मा के पक्ष में। (समुद्रः) शक्ति का पारावार परमेश्वर (प्रथमे) श्रेष्ठ, (विधर्मन्) विशेष रूप से जड़-चेतन के धारक ब्रह्माण्ड में (अक्रान्) व्याप्त है, (प्रजाः) जड़-चेतन प्रजाओं को (जनयन्) जन्म देता हुआ वह (भुवनस्य) जगत् का (गोपाः) रक्षक है। (वृषा) सद्गुणों की अथवा अन्तरिक्षस्थ जलों की वर्षा करनेवाला, (स्वानः) सत्कर्मों में प्रेरित करता हुआ, (अद्रिः) अविनश्वर (सोमः) वह परमात्मा (पवित्रे) पवित्र (अव्ये) अव्यय अर्थात् अविनाशी (सानौ अधि) उन्नत जीवात्मा में (बृहत्) बहुत (वावृधे) महिमा को प्राप्त है, क्योंकि जीवात्मा द्वारा किये जानेवाले महान् कार्यों में उसी की महिमा दृष्टिगोचर होती है ॥७॥इस मन्त्र में मेघ और परमेश्वर दो अर्थों का वर्णन होने से श्लेषालङ्कार है। दोनों अर्थों का उपमानोपमेयभाव भी ध्वनित हो रहा है ॥७॥

भावार्थ : जैसे अगाध जलराशिवाला मेघ अन्तरिक्ष में व्याप्त होता है, वैसे परमेश्वर सकल ब्रह्माण्ड में व्याप्त है। जैसे मेघ बरसकर वृक्ष, वनस्पति आदियों को उत्पन्न करता है, वैसे परमेश्वर जड़-चेतन सब पदार्थों को उत्पन्न करता है। जैसे मेघ भूतल का रक्षक है, वैसे परमेश्वर सब भुवनों का रक्षक है। जैसे मेघ पर्वतों के शिखरों पर विस्तार प्राप्त करता है, वैसे परमेश्वर मनुष्यों के आत्माओं में ॥७॥


In Sanskrit:

ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : धैवतः

विषय : अथ सोमनाम्ना पर्जन्यं परमात्मानं च वर्णयति।

पदपाठ : अक्रान्। समुद्रः।सम्।उद्रः। प्रथमे। विधर्मन्।वि।धर्मन्। जनयन्। प्रजाः।प्र। जाः। भुवनस्य । गोपाः।गो।पाः। वृषा। पवित्रे। अधि सानौ। अव्ये। बृहत् । सोमः। वावृधे। स्वानः। अद्रिः।अ।द्रिः।७।

पदार्थ : प्रथमः—पर्जन्यपरः। (समुद्रः) उदकस्य पारावारः मेघः (प्रथमे) श्रेष्ठे (विधर्मन्) विधर्मणि विशेषेण धारके अन्तरिक्षे। अत्र “सुपां सुलुक्०” अ० ७।१।३९ इति विभक्तेर्लुक्। (अक्रान्२) क्रामति, व्याप्नोति। (प्रजाः) वृक्षवनस्पत्यादिरूपाः (जनयन्) उत्पादयन् सः (भुवनस्य) भूतलस्य (गोपाः) रक्षको जायते। (वृषा) वर्षकः (स्वानः) भूमिं स्नपयन्। षुञ् अभिषवे, णिगर्भः। (अद्रिः) मेघरूपः। अद्रिरिति मेघनाम। निरु० १।१०। (सोमः) सोमः (पवित्रे) पूते (अव्ये) अविमये पार्थिवे इत्यर्थः। इयं पृथिवी वा अविः इयं हीमाः सर्वाः प्रजा अवति। श० ६।१।२।३३। (सानौ३ अधि) पर्वतशृङ्गे (बृहत्) बहु (वावृधे) वर्धते। वृधु वर्द्धने, लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य’ अ० ६।१।७ इत्यभ्यासस्य दीर्घः ॥अथ द्वितीयः—परमात्मपरः। (समुद्रः) शक्तेः पारावारः परमेश्वरः (प्रथमे) श्रेष्ठे (विधर्मन्) विधर्मणि विशेषेण जडचेतनानां धारके ब्रह्माण्डे (अक्रान्) पदं निधत्ते, व्याप्नोति। (प्रजाः) जडचेतनरूपाः (जनयन्) उत्पादयन् सः (भुवनस्य) जगतः (गोपाः) रक्षको भवति। (वृषा) सद्गुणानां सेचकः, अन्तरिक्षस्थानाम् उदकानां वर्षको वा (स्वानः) सत्कर्मसु प्रेरयन् (अद्रिः) अविनश्वरः, न केनापि विदारयितुं शक्यः४ (सोमः) स परमेश्वरः (पवित्रे) मेध्ये (अव्ये) अव्यये अविनाशिनि (सानौ अधि) उन्नते जीवात्मनि (बृहत्) बहु (वावृधे) वर्धते महिमानमाप्नोतीत्यर्थः। यतो जीवात्मनो महत्सु कार्येषु तस्यैव महिमा दरीदृश्यते ॥७॥निरुक्तकार ऋचमिमाम् आदित्यपक्षे आत्मपक्षे५ च व्याख्यातवान्—“अत्यक्रमीत् समुद्र आदित्यः परमे व्यवने वर्षकर्मणा जनयन् प्रजा भुवनस्य राजा सर्वस्य राजा। वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुरित्यधिदैवतम्। अथाध्यात्मम्—अत्यक्रमीत् समुद्र आत्मा परमे व्यवने ज्ञानकर्मणा जनयन् प्रजा भुवनस्य राजा सर्वस्य राजा। वृषा पवित्रे अधिसानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुरित्यात्मगतिमाचष्टे” (निरु० १४।१६) इति ॥अत्र पर्जन्यपरमेश्वरयोर्द्वयोरर्थयोर्वर्णनाच्छ्लेषोऽलङ्कारः। द्वयोश्चोपमानोपमेयभावो ध्वन्यते ॥७॥

भावार्थ : यथाऽगाधजलराशिर्मेघोऽन्तरिक्षं व्याप्नोति तथा परमेश्वरः सकलं ब्रह्माण्डं व्याप्नोति। यथा मेघो वर्षित्वा वृक्षवनस्पतीन् जनयति तथा परमेश्वरो जडचेतनान् सर्वान् पदार्थान् जनयति। यथा मेघो भूतलस्य रक्षकस्तथा परमेश्वरः सर्वेषां भुवनानां रक्षकः। यथा मेघः पर्वतानां सानुषु विस्तारमाप्नोति तथा परमेश्वरो जनानामात्मसु ॥७॥

टिप्पणी:१. ऋ० ९।९७।४० ‘गोपाः’, ‘स्वानो अद्रिः’ अत्र क्रमेण ‘राजा’, ‘सुवान इन्दुः’ इति पाठः। साम० १२५३।२. अक्रान् सर्वमतिक्रामति। क्रमतेर्लुङि, तिपि, इडभावे वृद्धौ च कृतायां सिज्लोपे भकारस्य ‘मो नो धातो’ रिति नकारे रूपम्—इति सा०।३. नौ। ऋक्तन्त्रप्रातिशाख्यम् १०।१०। नौ शब्दश्च ह्रस्वे अकारे प्रत्यये ओ भवति। सानौ अव्ये—‘वृषा पवित्रे अधि सानो अव्ये’। अकार इति किम् ? अश्विनौ ऋषिः—‘स्तोता वामश्विनावृषिः’। इति विवरणम्।४. पदपाठे ‘अ-द्रि’ इति च्छेदात् नञ्पूर्वो दृ विदारणे धातुरत्र बोध्यः। न दीर्यते दार्यते वा केनचिद् यः सोऽद्रिः।५. विवरणकारोऽपि आदित्यपक्षे आत्मपक्षे च व्याचष्टे—“अतीत्य गच्छत्युदयादस्तं सदा समुद्रः आदित्यः...अद्रिः आदित्य आदरणः।... समुद्रः आत्मा अभिद्रवन्ते तं भूतानि” इत्यादि।