Donation Appeal
Choose Mantra
Samveda/607

समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति। शुचयो दीदिवासमपान्नपातमुप यन्त्यापः॥६०७

Veda : Samveda | Mantra No : 607

In English:

Seer : gRRitsamadaH shaunakaH | Devta : apaanapaat | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : samanyaa yantyupayantyanyaaH samaanamuurva.m nadyaspRRiNanti . tamuu shuchi.m shuchayo diidivaa.m samapaannapaatamupa yantyaapaH.607

Component Words :
sam. anyaaH.an.yaaH.yanti. upa. yanti.anyaaH.an.yaaH. samaanam.sam.aanam. uurvam. nadyaH. pRRiNanti. tam . u. shuchim. shuchayaH. diidivaa.Nsam. apaam. napaatam. upa. yanti.aapaH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गृत्समदः शौनकः | देवता : अपानपात् | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में नदियों के दृष्टान्त से परमात्मा की महिमा वर्णित है।

पदपाठ : सम्। अन्याः।अन्।याः।यन्ति। उप। यन्ति।अन्याः।अन्।याः। समानम्।सम्।आनम्। ऊर्वम्। नद्यः। पृणन्ति। तम् । उ। शुचिम्। शुचयः। दीदिवाँसम्। अपाम्। नपातम्। उप। यन्ति।आपः।६।

पदार्थ : (अन्याः) कुछ नदियाँ (सं यन्ति) एक-दूसरी से मिलकर समुद्र को प्राप्त होती हैं, (अन्याः) और दूसरी कुछ नदियाँ (उपयन्ति) स्वतन्त्र रूप से पृथक्-पृथक् समुद्र में पहुँचती हैं। (नद्यः) वे सभी नदियाँ (समानम्) एक ही (ऊर्वम्) समुद्र की अग्नि को (पृणन्ति) तृप्त करती हैं। इसी प्रकार (तम् उ) उसी (शुचिम्) पवित्र (दीदिवांसम्) देदीप्यमान, (अपाम्) आप्त प्रजाओं को (नपातम्) पतित न करनेवाले, प्रत्युत उन्नत करनेवाले परमात्मारूप अग्नि को (आपः) आप्त प्रजाएँ (उपयन्ति) प्राप्त होती हैं ॥६॥इस मन्त्र में व्यङ्ग्य-साम्यवाले दो वाक्यों में एक ही सामान्य धर्म ‘पृणन्ति’ और ‘उपयन्ति’ इन पृथक्-पृथक् शब्दों से वर्णित होने के कारण प्रतिवस्तूपमा अलङ्कार है। ‘सम, समा,’ ‘न्या, न्या,’ ‘यन्त्यु, यन्त्य,’ ‘पयन्त्य, पयन्त्या’ में छेकानुप्रास है ॥६॥

भावार्थ : जैसे व्याप्त नदियाँ एक ही समुद्र को भरती हैं, वैसे ही आप्त प्रजाएँ एक ही परमात्मा को प्राप्त होती हैं ॥६॥


In Sanskrit:

ऋषि : गृत्समदः शौनकः | देवता : अपानपात् | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ नदीदृष्टान्तेन परमात्मनो महिमानमाह।

पदपाठ : सम्। अन्याः।अन्।याः।यन्ति। उप। यन्ति।अन्याः।अन्।याः। समानम्।सम्।आनम्। ऊर्वम्। नद्यः। पृणन्ति। तम् । उ। शुचिम्। शुचयः। दीदिवाँसम्। अपाम्। नपातम्। उप। यन्ति।आपः।६।

पदार्थ : (अन्याः) काश्चन नद्यः (सं यन्ति) परस्परं संसृज्य समुद्रं गच्छन्ति, (अन्याः) इतराश्च (उप यन्ति) स्वतन्त्रतया पृथक् पृथक् समुद्रम् उपगच्छन्ति, (नद्यः) ताः सर्वा अपि सरितः (समानम्) एकमेव (ऊर्वम्) समुद्राग्निम् (पृणन्ति) प्रीणयन्ति। पृण प्रीणने, तुदादिः। तथैव (तम्) उ तमेव (शुचिम्) पवित्रम्, (दीदिवांसम्) देदीप्यमानम्। दिवुः दीप्यर्थः, लिटः क्वसुः। (अपाम्) आप्तानां प्रजानाम्२ (नपातम्) न पातयितारम् अग्निं परमात्मानम् (आपः) आप्ताः प्रजाः (उप यन्ति) उपगच्छन्ति ॥६॥अत्र व्यङ्ग्यसाम्ययोर्द्वयोर्वाक्ययोरेकोऽपि सामान्यो धर्मः ‘पृणन्ति, उपयन्ति’ इति पृथक्शब्दाभ्यां निर्दिष्ट इति प्रतिवस्तूपमालङ्कारः३। ‘सम, समा’, ‘न्या, न्या’, ‘यन्त्यु, यन्त्य’, ‘शुचि, शुच’, ‘पयन्त्य, पयन्त्या’ इति च सर्वत्र छेकानुप्रासः ॥६॥

भावार्थ : यथा व्याप्ता नद्य एकमेव समुद्राग्निं प्रीणयन्ति तथैवाप्ताः प्रजा एकमेव परमात्माग्निं प्राप्नुवन्ति ॥६॥४

टिप्पणी:१. ऋ० २।३५।३, ‘नद्यः पृणन्ति’, ‘परितस्थुरापः’ इति पाठः।२. ‘(आपः) आप्ताः प्रजाः’ इति य० ६।२७ भाष्ये द०।३. प्रतिवस्तूपमा सा स्याद् वाक्ययोर्गम्यसाम्ययोः। एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ सा० द० १०।४९-५० इति तल्लक्षणात्।४. ऋग्भाष्ये दयानन्दर्षिरस्य मन्त्रस्य भावार्थमेवमाह—‘यथा नद्यः स्वयं समुद्रं प्राप्य स्थिरोदका जायन्ते, यथा आपो मेघमण्डलं प्राप्य दिव्या भवन्ति, तथा स्त्री अभीष्टं पतिं पतिरभीष्टां स्त्रियं च प्राप्य स्थिरमनस्कौ शुद्धभावौ भवतः’ इति।