Donation Appeal
Choose Mantra
Samveda/614

पात्यग्निर्विपो अग्रं पदं वे पाति यह्वश्चरण सूर्यस्य। पाति देवानामुपमादमृष्वः॥६१४

Veda : Samveda | Mantra No : 614

In English:

Seer : vishvaamitro gaathinaH | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : paatyagnirvipo agra.m pada.m veH paati yahvashcharaNa.m suuryasya . paati naabhaa saptashiirShaaNamagniH paati devaanaamupamaadamRRiShvaH.614

Component Words :
paati.agniH. vipaH. agram. padama. veH. paati. yahvaH. charaNam. suuryasya. paati. naabhaa. saptashiirShaaNam.sapta.shiirShaaNam. agniH. paati. devaanaam. upamaadama.upa.maadam. RRiShvaH.. aaapagai. dashati

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में परमेश्वर की महिमा का वर्णन है।

पदपाठ : पाति।अग्निः। विपः। अग्रम्। पदम। वेः। पाति। यह्वः। चरणम्। सूर्यस्य। पाति। नाभा। सप्तशीर्षाणम्।सप्त।शीर्षाणम्। अग्निः। पाति। देवानाम्। उपमादम।उप।मादम्। ऋष्वः।१३। आ.८६.अ.२८.प.२८८.गै। दशति.३.

पदार्थ : (विपः) मेधावी (अग्निः) अग्रनायक जगदीश्वर (वेः) पक्षी की अथवा वेगवान् पवन की (अग्रम्) अग्रगामी (पदम्) उड़ान की (पाति) रक्षा करता है। (यह्वः) वही महान् जगदीश्वर (सूर्यस्य) सूर्य के (चरणम्) संवत्सरचक्रप्रवर्तन आदि व्यापार की (पाति) रक्षा करता है। (अग्निः) वही अग्रगन्ता जगदीश्वर (नाभा) केन्द्रभूत हृदय अथवा मस्तिष्क में (सप्तशीर्षाणम्) मन, बुद्धि तथा पञ्च ज्ञानेन्द्रिय रूप सात शीर्षस्थ प्राणों के स्वामी जीवात्मा की (पाति) रक्षा करता है। (ऋष्वः) वही दर्शनीय जगदीश्वर (देवानाम्) विद्वानों के (उपमादम्) यज्ञ की (पाति) रक्षा करता है ॥१३॥इस मन्त्र में ‘पाति’ की अनेक बार आवृत्ति में लाटानुप्रास अलङ्कार है। पुनः-पुनः ‘पाति’ कहने से यह सूचित होता है कि इसी प्रकार अन्यों के भी कर्मों की जगदीश्वर रक्षा करता है। पूर्वार्ध में पठित भी ‘अग्निः’ पद को उत्तरार्ध में पुनः पठित करने से यह सूचित होता है कि उत्तरार्ध की अर्थयोजना पृथक् करनी है ॥१३॥

भावार्थ : जगदीश्वर ही सूर्य, वायु, पृथिवी, चन्द्र आदि के, जीवात्मा, मन, बुद्धि, प्राण, इन्द्रियों आदि के और सब विद्वान् लोगों के यज्ञमय व्यापार का रक्षक होता है ॥१३॥इस दशति में प्रजापति, सोम, अग्नि, अपांनपात् एवं इन्द्र नामों से जगदीश्वर की महिमा का वर्णन होने से, तेज और यश की प्रार्थना होने से तथा दिव्य रात्रि का वर्णन होने से इस दशति के विषय की पूर्वदशति के विषय के साथ संगति है ॥षष्ठ प्रपाठक में तृतीयार्ध की तृतीय दशति समाप्त ॥षष्ठ अध्याय में तृतीय खण्ड समाप्त ॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ जगदीश्वरस्य महिमानं वर्णयति।

पदपाठ : पाति।अग्निः। विपः। अग्रम्। पदम। वेः। पाति। यह्वः। चरणम्। सूर्यस्य। पाति। नाभा। सप्तशीर्षाणम्।सप्त।शीर्षाणम्। अग्निः। पाति। देवानाम्। उपमादम।उप।मादम्। ऋष्वः।१३। आ.८६.अ.२८.प.२८८.गै। दशति.३.

पदार्थ : (विपः२) मेधावी। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (अग्निः) अग्रणीः। जगदीश्वरः (वेः) पक्षिणः, गन्तुः पवनस्य वा। विः इति शकुनिनाम, वेतेर्गतिकर्मणः। निरु० २।६। (अग्रम्) अग्रगन्तृ (पदम्) उड्डयनं गमनं वा। पद गतौ, दिवादिः। (पाति) रक्षति। (यह्वः) स एव महान् जगदीश्वरः। यह्वः इति महन्नाम। निघं० ३।३। यह्व इति महतो नामधेयम्, यातश्च हूतश्च भवति। निरु० ८।८। (सूर्यस्य) आदित्यस्य (चरणम्) संवत्सरचक्रप्रवर्तनादिव्यापारम् (पाति) रक्षति। (अग्निः) स एव अग्रणीः जगदीश्वरः (नाभा) नाभौ, केन्द्रभूते हृदये मस्तिष्के वा। नाभिशब्दात् ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सप्तम्या आकारादेशः। (सप्तशीर्षाणम्३) सप्त शिरांसि शीर्षण्या प्राणाः मनोबुद्धिज्ञानेन्द्रियरूपाः यस्य तं जीवात्मानम्। अत्र ‘शीर्षंश्छन्दसि। अ० ६।१।६०’ इति शिरसः शीर्षन्नादेशः। (पाति) रक्षति। (ऋष्वः) स एव दर्शनीयः जगदीश्वरः। ऋषी गतौ तुदादिः, दर्शनार्थोऽप्ययं दृश्यते। तथा च निरुक्तम् ऋषिर्दर्शनात् २।१। इति। (देवानाम्) विदुषाम् (उपमादम्) यज्ञम्। उपेत्य माद्यन्ति हृष्यन्ति विद्वांसः अत्र इति उपमादो यज्ञः। (पाति) रक्षति ॥१३॥४अत्र ‘पाति’ इत्यस्यासकृदावृत्तौ लाटानुप्रासोऽलङ्कारः। पुनः पुनः ‘पाति’ इति कथनाद् अन्येषामपि कर्माणि स पातीति सूच्यते। पूर्वार्द्धे पठितम् अग्निपदम् उत्तरार्द्धे पुनरावृत्तं सद् उत्तरार्द्धस्य पृथगर्थयोजनाद्योतकम् ॥१३॥

भावार्थ : जगदीश्वर एव सूर्यवायुपृथिवीचन्द्रादीनां, जीवात्ममनोबुद्धि प्राणे- न्द्रियादीनां, सर्वेषां विद्वज्जनानां च यज्ञमयस्य व्यापारस्य रक्षको जायते ॥१३॥ अत्र प्रजापतिसोमाग्न्यपांनपादिन्द्रनामभिर्जगदीश्वरमहिमवर्णनाद् वर्चोयशःप्रार्थनाद् दिव्यरात्रिवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति बोध्यम् ॥इति षष्ठे प्रपाठके तृतीयार्धे तृतीया दशतिः ॥इति षष्ठेऽध्याये तृतीयः खण्डः ॥

टिप्पणी:१. ऋ० ३।५।५, ‘पात्यग्निर्विपो’ इत्यत्र ‘पाति प्रियं रिपो’ इति पाठः।२. सायणस्तु ऋग्वेदे ‘रिपः’ इति पाठात् ‘रिपः’ इत्यस्य च निघण्टौ पृथिवीनामसु दर्शनाद् ‘वेः गन्त्र्याः सर्वत्र व्याप्तायाः विपः रिपः भूम्याः अग्रं मुख्यं पदं स्थानं पाति रक्षति’ इत व्याचष्टे। ‘विविधं पातीति विपो मेधावी’, इति य० ७।१७ भाष्ये द०।३. नाभौ अन्तरिक्षस्य मध्ये सप्तशीर्षाणं सप्तगणं मरुद्गणम् इति सा०। (नाभा) मध्ये वर्तमानेऽन्तरिक्षे (सप्तशीर्षाणम्) सप्तविधानि शिरांसि किरणा यस्मिंस्तम् (सूर्यमण्डलम्) इति ऋग्भाष्ये द०।४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘हे विद्वन्, यथा वह्निर्गतिमतां पृथिव्यादीनां रक्षाप्रकाशनिमित्तेन रक्षको वर्तते तथा त्वं सर्वेषां रक्षको भवेः’ इत्यर्थे व्याख्यातवान्।