Donation Appeal
Choose Mantra
Samveda/668

ब्रह्माणस्त्वा युजा वय सोमपामिन्द्र सोमिनः। सुतावन्तो हवामहे(फौ)।।॥६६८

Veda : Samveda | Mantra No : 668

In English:

Seer : irimbiThiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : brahmaaNastvaa yujaa vaya.m somapaamindra sominaH . sutaavanto havaamahe.668

Component Words :
brahmaaNaH . tvaa . yujaa . vayam . somapaam . soma . paam . indra . sominaH . sutaavanta . havaamahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः उसी विषय का उपदेश किया गया है।

पदपाठ : ब्रह्माणः । त्वा । युजा । वयम् । सोमपाम् । सोम । पाम् । इन्द्र । सोमिनः । सुतावन्त । हवामहे॥

पदार्थ : हे (इन्द्र) आत्मन् ! हे शिष्य ! (सोमपाम्) ज्ञान का पान करनेवाले (त्वा) तुझे (सोमिनः) ज्ञानवान्, (सुतावन्तः) शिष्यरूप पुत्रोंवाले, (ब्रह्माणः) ब्रह्मज्ञानी (वयम्) हम गुरुजन (युजा) पारस्परिक सहयोग के साथ अथवा तेरे साथ घनिष्ठ सम्बन्धपूर्वक (हवामहे) विद्या पढ़ाने और सदाचार सिखाने के लिए बुलाते हैं ॥३॥

भावार्थ : जो स्वयं विद्यावान्, सदाचारी और ब्रह्म का अनुभव प्राप्त किये हुए गुरु होते हैं, वे ही शिष्यों को विद्वान् सदाचारी और ब्रह्मज्ञानी बना सकते हैं ॥३॥


In Sanskrit:

ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : ब्रह्माणः । त्वा । युजा । वयम् । सोमपाम् । सोम । पाम् । इन्द्र । सोमिनः । सुतावन्त । हवामहे॥

पदार्थ : हे (इन्द्र) आत्मन् ! हे शिष्य ! (सोमपाम्) ज्ञानस्य पातारम् (त्वा) त्वाम् (सोमिनः) ज्ञानवन्तः (सुतावन्तः) अनेके सुताः शिष्यरूपाः पुत्राः येषां सन्तीति तादृशाः। [सुतवन्तः इति प्राप्ते दीर्घश्छान्दसः।] (ब्रह्माणः) ब्रह्मज्ञानिनः (वयम्) गुरवः (युजा) पारस्परिकसहयोगेन त्वया सह घनिष्ठसम्बन्धेन वा (हवामहे) विद्याध्यापनार्थं सदाचारशिक्षणार्थं च आह्वयामः ॥३॥

भावार्थ : ये स्वयं विद्यावन्तः सदाचारिणः प्राप्तब्रह्मानुभवाश्च गुरवो भवन्ति त एव शिष्यान् विदुषः सदाचारिणो ब्रह्मज्ञानिनश्च कर्त्तुं पारयन्ति ॥३॥

टिप्पणी:१. ८।१७।३, अथ० २०।३।३।, ३८।३, ४७।९, अथर्ववेदे सर्वत्र ‘युजा वयं’ इत्यत्र ‘वयं युजा’ इति पाठः।