Donation Appeal
Choose Mantra
Samveda/669

इन्द्राग्नी आ गत सुतं गीर्भिउनभो वरेण्यम्। अस्य पातं धियेषिता॥६६९

Veda : Samveda | Mantra No : 669

In English:

Seer : vishvaamitro gaathinaH | Devta : indraagnii | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indraagnii aa gata.m suta.m giirbhirnabho vareNyam . asya paata.m dhiyeShitaa.669

Component Words :
indraagnii . indra . agnii . iti . aa . gatam . sutam . giirbhiH . nabhaH . vareNyam . asya . paatam . dhivaa . iShitaa . indraagnii . indra . agnii iti.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में ‘इन्द्राग्नी’ नाम से जीवात्मा और मन का आह्वान किया गया है। इन्द्र आत्मा अर्थ में प्रसिद्ध है। अग्नि के विषय में शतपथ ब्राह्मण १०।१।२।३ में कहा है कि ‘मन ही अग्नि है’।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नी । इति ॥ आ । गतम् । सुतम् । गीर्भिः । नभः । वरेण्यम् । अस्य । पातम् । धिवा । इषिता । इन्द्राग्नी । इन्द्र । अग्नी इति॥

पदार्थ : हे (इन्द्राग्नी) आत्मा और मन ! तुम दोनों (गीर्भिः) गुरुओं की वाणियों से (सुतम्) निष्पादित, (नभः) सूर्य के समान प्रकाशयुक्त (वरेण्यम्) वरणीय श्रेष्ठ ज्ञानरस को ग्रहण करने के लिए (आगतम्) आओ। (इषिता) तत्पर एवं प्रयत्नशील होकर तुम दोनों (धिया) बुद्धि द्वारा (अस्य) इस ज्ञान की (पातम्) रक्षा करो ॥१॥इस मन्त्र में ‘नभः’ अर्थात् ‘सूर्य के समान प्रकाशमान’ में वाचकधर्मलुप्तोपमालङ्कार है ॥१॥

भावार्थ : वाणी का अधिपति गुरु शिष्य को जिस ज्ञान का उपदेश करता है, उसे उसको सावधानी के साथ अपने आत्मा, मन और बुद्धि के योगपूर्वक सुनकर और उस पर मनन करके हृदय में धारण कर लेना चाहिए, उसका प्रचार करना चाहिए तथा उसके अनुसार आचरण करना-करवाना चाहिए ॥१॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ ‘इन्द्राग्नी’ इत्यनेन जीवात्मानं मनश्च आह्वयति। इन्द्रः आत्मा प्रसिद्धः। अग्निश्च मनः, ‘मन एवाग्निः’ श० १०।१।२।३ इति प्रामाण्यात्।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नी । इति ॥ आ । गतम् । सुतम् । गीर्भिः । नभः । वरेण्यम् । अस्य । पातम् । धिवा । इषिता । इन्द्राग्नी । इन्द्र । अग्नी इति॥

पदार्थ : हे (इन्द्राग्नी) आत्ममनसी ! युवाम् (गीर्भिः) गुरूणां वाग्भिः (सुतम्) अभिषुतम्, निष्पादितम् (नभः) सूर्यमिव प्रकाशमानम्। [नभः आदित्यो भवति, नेता रसानां, नेता भासां, ज्योतिषां प्रणयः, अपि वा भन एव स्याद् विपरीतः, न भातीति वा निरु० २।१४।] (वरेण्यम्) वरणीयं श्रेष्ठं वा ज्ञानरूपं सोमरसं प्रति। [वृञ् वरणे धातोः ‘वृञ एण्यः’ उ० ३।९८, इति एण्यः प्रत्ययः।] (आ गतम्२) आगच्छतम्। (धिया) बुद्ध्या (इषिता) इषितौ तत्परौ प्रयतमानौ युवाम् (अस्य) एतस्य ज्ञानरसस्य इमं ज्ञानरसमित्यर्थः। [द्वितीयार्थे, षष्ठी।] (पातम्) रक्षतम् ॥१॥३अत्र ‘नभ’ इत्यत्र वाचकधर्मलुप्तोपमालङ्कारः ॥१॥

भावार्थ : वाचस्पतिना गुरुणा शिष्याय यज्ज्ञानमुपदिश्यते तत् तेन सावधानतया स्वात्ममनोबुद्धियोगपूर्वकं श्रुत्वा मत्वा च हृदि धारणीयं प्रचारणीयं तदनुकूलमाचरणीयं च ॥१॥

टिप्पणी:१. ऋ० ३।१२।१२. अत्र गम्लृ गतौ इत्यस्माद् ‘बहुलं छन्दसि’ इति शपो लुकि सति शित्वाभावाच्छस्याभावो ‘अनुदात्तोपदेश’ इत्यादिना मलोपश्च—इति य० ७।८ भाष्ये द०।३. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये अध्यापकोपदेशकविषये व्याख्यातवान्।