Donation Appeal
Choose Mantra
Samveda/684

अभी षु णः सखीनामविता जरितृ़णाम्। शतं भवास्यूतये।।(टा)।।॥६८४

Veda : Samveda | Mantra No : 684

In English:

Seer : vaamadevo gautamaH | Devta : indraH | Metre : paadanichRRit (gaayatrii) | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : abhii Shu NaH sakhiinaamavitaa jaritaRRiRRiNaam . shata.m bhavaasyuutaye.684

Component Words :
abhi . su . naH . sakhaanaama . sa . khiinaam . avitaa . jaritRRINaam . shatam . bhavaasi . uutaye .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : पादनिचृत् (गायत्री) | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदपाठ : अभि । सु । नः । सखानाम । स । खीनाम् । अविता । जरितॄणाम् । शतम् । भवासि । ऊतये ॥

पदार्थ : हे इन्द्र जगदीश्वर ! आप (सखीनाम्) आपके सखा (जरितॄणां नः) हम स्तोताओं की (शतम् ऊतये) सौ वर्ष तक प्रीति के लिए (अविता) रक्षक (सु) भली-भाँति (अभि) चारों ओर (भवासि) होओ ॥३॥

भावार्थ : जो जीवात्मा परमात्मा के सखा हो जाते हैं, उनका वह महान् कल्याण करता है ॥३॥


In Sanskrit:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : पादनिचृत् (गायत्री) | स्वर : षड्जः

विषय : अथ परमात्मानं प्रार्थयते।

पदपाठ : अभि । सु । नः । सखानाम । स । खीनाम् । अविता । जरितॄणाम् । शतम् । भवासि । ऊतये ॥

पदार्थ : हे इन्द्र जगदीश्वर ! त्वम् (सखीनाम्) त्वया सह सख्यं स्थापितवताम् (जरितॄणाम्) स्तोतॄणाम् (नः) अस्माकम् (शतम् ऊतये) शतवर्षपर्यन्तं प्रीतये (अविता) रक्षकः (सु) सम्यक् (अभि) अभितः (भवासि) भव। [संहितायाम् अभी षु णः इत्यत्र ‘इकः सुञि’ अ० ६।३।१३४ इति दीर्घः ‘सुञः’ अ० ८।३।१०७ इति षत्वम्। ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। भवासि, भवतेर्लोटि रूपम्।] ॥३॥२

भावार्थ : ये जीवात्मानः परमात्मनः सखायो जायन्ते तेषां स महत् कल्याणं करोति ॥३॥

टिप्पणी:१. ऋ० ४।३१।३, य० २७।४१, ३६।६, अथ० २०।१२४।३।२. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये राजप्रजाधर्मविषये, यजुर्भाष्ये च क्रमशो विद्वद्विषये जगदीश्वरविषये च व्याख्यातवान्।