Donation Appeal
Choose Mantra
Samveda/685

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे॥६८५

Veda : Samveda | Mantra No : 685

In English:

Seer : nodhaa gautamaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : ta.m vo dasmamRRitiiShaha.m vasormandaanamandhasaH . abhi vatsa.m na svasareShu dhenava indra.m giirbhirnavaamahe.685

Component Words :
tam . vaH . dasmam . RRitiiShaham . RRitii . saham . vasoH . mandaanam . andhasaH . abhi . vatsam . na . svareShu . dhenavaH . indram . giirbhiH . navaamahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नोधा गौतमः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की पूर्वार्चिक में २३६ क्रमाङ्क पर परमात्मा के विषय में व्याख्या कर चुके हैं। यहाँ जीवात्मा का विषय प्रस्तुत किया जाता है।

पदपाठ : तम् । वः । दस्मम् । ऋतीषहम् । ऋती । सहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वरेषु । धेनवः । इन्द्रम् । गीर्भिः । नवामहे॥

पदार्थ : हे मन, इन्द्रिय आदि प्राणो ! हम (वः) तुम्हारे (दस्मम्) दोषों को नष्ट करनेवाले, (ऋतीषहम्) आक्रमणकारी काम, क्रोध आदि शत्रुओं को परास्त करनेवाले, (वसोः) निवासप्रद (अन्धसः) आनन्दरस से (मन्दानम्) आनन्दित होनेवाले (इन्द्रम्) अपने अन्तरात्मा के (अभि) अभिमुख होकर (स्वसरेषु) दिनों के उदय के समय अर्थात् प्रभात कालों (गीर्भिः) उद्बोधक वाणियों से (नवामहे) गुण वर्णनरूप स्तुति करते हैं। किस प्रकार? (स्वसरेषु) गोशालाओं में (धेनवः) गौएँ (वत्सम् अभि) नवजात बछड़े के अभिमुख होकर (न) जैसे रंभाती हैं ॥१॥इस मन्त्र में श्लिष्टोपमालङ्कार है ॥१॥

भावार्थ : अपने अन्तरात्मा को भली-भाँति उद्बोधन देकर, दोषों को दूर करके तथा सद्गुणों को प्राप्त करके हम परम यशस्वी बन सकते हैं ॥१॥


In Sanskrit:

ऋषि : नोधा गौतमः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २३६ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषयः प्रस्तूयते।

पदपाठ : तम् । वः । दस्मम् । ऋतीषहम् । ऋती । सहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वरेषु । धेनवः । इन्द्रम् । गीर्भिः । नवामहे॥

पदार्थ : हे मनइन्द्रियादयः प्राणाः ! वयम् (वः) युष्माकम् (दस्मम्) दोषाणाम् उपक्षपयितारम्। [दसु उपक्षये।] (ऋतीषहम्) ऋतीः आक्रान्तॄन् कामक्रोधाद्यान् शत्रून् सहते अभिभवतीति तम्, (वसोः) निवासकात् (अन्धसः) आनन्दरसात् (मन्दानम्) आनन्दन्तम् (इन्द्रम्) स्वान्तरात्मानम् (अभि) अभिमुखीभूय (स्वसरेषु) दिवसाविर्भावेषु सत्सु, प्रभाते इत्यर्थः। [स्वसराणि अहानि भवन्ति स्वयंसारीणि, अपि वा स्वरादित्यो भवति स एनानि सारयति, निरु० ५।४। स्वराणीति गृहनाम, निघ० ३।४।] (गीर्भिः) उद्बोधनप्रदाभिः वाग्भिः (नवामहे) स्तुवीमहे। [णु स्तुतौ अदादिः, आत्मनेपदं छान्दसम्।] कथमिव ? (स्वसरेषु) गोगृहेषु, गोष्ठेषु, (धेनवः) गावः (वत्सम् अभि) नवजातं तर्णकम् अभिमुखीभूय (न) यथा, (नुवन्ति) हम्भारवं कुर्वन्ति ॥१॥२अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थ : स्वकीयमन्तरात्मानं समुद्बोध्य वयं सर्वान् दोषान् दूरीकृत्य सद्गुणांश्च प्राप्य परमयशस्विनो भवितुं शक्नुमः ॥१॥

टिप्पणी:१. ऋ० ८।८८।१, य० २६।११, साम० २३६, अथ० २०।९।२, २०।४९।५।२. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये राजप्रजाविषये व्याख्यातवान्।