Donation Appeal
Choose Mantra
Samveda/726

शाचिगो शाचिपूजनायरणाय ते सुतः। आखण्डल प्र हूयसे॥७२६

Veda : Samveda | Mantra No : 726

In English:

Seer : irimbiThiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : shaachigo shaachipuujanaaya.m raNaaya te sutaH . aakhaNDala pra huuyase.726

Component Words :
shaachigo . shaachi . go . shaachipuujana . shaachi . puujana . ayam . raNaaya . te . sutaH . aakhaNDala . pra . huuyase .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : गुरु से अध्यात्मविद्या ग्रहण कर चुकने के पश्चात् शिष्य परमेश्वर को पुकार रहे हैं।

पदपाठ : शाचिगो । शाचि । गो । शाचिपूजन । शाचि । पूजन । अयम् । रणाय । ते । सुतः । आखण्डल । प्र । हूयसे ॥

पदार्थ : हे (शाचिगो) जिसकी वाणियाँ ज्ञान और कर्म का उपदेश करनेवाली हैं, ऐसे जगदीश्वर ! हे (शाचिपूजन) ज्ञानी पुरुषार्थियों से पूजे जानेवाले परमात्मन् ! (अयम्) यह भक्ति-रस (ते) आपके (रणाय) रमने के लिए (सुतः) हमारे द्वारा उत्पन्न किया गया है। हे (आखण्डल) दुःख, दुर्गुण, दुर्व्यसन आदि को खण्ड-खण्ड करनेवाले देव ! आप उस भक्ति-रस का पान करने के लिए (प्रहूयसे) हमारे द्वारा चाव से बुलाए जा रहे हो ॥२॥

भावार्थ : ज्ञान और पुरुषार्थपूर्वक भक्तिभाव से आराधना किया हुआ परमेश्वर उपासकों के दुःख, दारिद्र्य आदि को खण्डित करके उन्हें ऋद्धि-सिद्धि प्रदान करके सुखी करता है ॥२॥


In Sanskrit:

ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : गुरोरध्यात्मविद्याग्रहणानन्तरं शिष्याः परमेश्वरमाह्वयन्ति।

पदपाठ : शाचिगो । शाचि । गो । शाचिपूजन । शाचि । पूजन । अयम् । रणाय । ते । सुतः । आखण्डल । प्र । हूयसे ॥

पदार्थ : हे (शाचिगो३) शाचयः ज्ञानकर्मोपदेशिकाः गावः वेदवाचः यस्य तादृश जगदीश्वर ! हे (शाचिपूजन) शाचिभिः ज्ञानिभिः पुरुषार्थिभिश्च पूज्यते यः तादृश परमात्मन् ! [शचीशब्दस्य प्रज्ञानामसु निघं० ३।९ कर्मनामसु च निघं० २।१ पाठात् शच धातुः ज्ञानकर्मार्थो बोध्यः।] (अयम्) एषः भक्तिरसः (ते) तव (रणाय) रमणाय (सुतः) अस्माभिः उत्पादितः अस्ति। हे (आखण्डल) दुःखदुर्गुणदुर्व्यसनादीनाम् आखण्डयितः देव ! त्वम् तं भक्तिरसं प्रति (प्रहूयसे) अस्माभिः प्रकृष्टतया सोत्कण्ठम् आहूयसे ॥२॥

भावार्थ : ज्ञानपुरुषार्थपूर्वकं भक्तिभावेनाराधितः परमेश्वर उपासकानां दुःखदारिद्र्यादिकं विखण्ड्य तान् ऋद्धिसिद्धिप्रदानेन सुखयति ॥२॥

टिप्पणी:२. ऋ० ८।१७।१२, अथ० २०।५।६।३. शाचयः शक्ता गावो यस्य स शाचिगुः, यद् वा शच व्यक्तायां वाचि अस्मादौणादिक इञ् प्रत्ययः। शाचयः व्यक्ताः प्रख्याता गावो रश्मयो वा यस्य तादृशः—इति सा०। शचीति कर्मनाम, कर्मणि प्रयुक्ते गावः प्रदीयन्ते यस्य असौ शाचिगुः। कर्मणि पूज्यते इति शाचिपूजनः—इति वि०।