Donation Appeal
Choose Mantra
Samveda/829

पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः। यदा वाजस्य गोमत स्तोतृभ्यो महते मघम् (ली)।।॥८२९

Veda : Samveda | Mantra No : 829

In English:

Seer : jetaa maadhuchChandasaH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : puurviirindrasya raatayo na vi dasyantyuutayaH . yadaa vaajasya gomata stotRRibhyo ma.m hate magham.829

Component Words :
puurviiH .indrasya .raatayaH .na .vi .dasyanti .utayaH .yadaa .vaajasya .gomataH .stotRRibhya .mahate .magham.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : जेता माधुच्छन्दसः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में पुनः जगदीश्वर और आचार्य का विषय वर्णित है।

पदपाठ : पूर्वीः ।इन्द्रस्य ।रातयः ।न ।वि ।दस्यन्ति ।उतयः ।यदा ।वाजस्य ।गोमतः ।स्तोतृभ्य ।महते ।मघम्॥

पदार्थ : (इन्द्रस्य) परमैश्वर्यवान् अविद्याविदारक जगदीश्वर वा आचार्य के (रातयः) दान (पूर्वीः) श्रेष्ठ हैं। उस जगदीश्वर वा आचार्य की (ऊतयः) रक्षाएँ (न विदस्यन्ति) कभी क्षीण नहीं होतीं, (यदा) जब वह (स्तोतृभ्यः) अपने सद्गुण व सत्कर्मों के प्रशंसकों को (गोमतः) प्रशस्त गाय, वाणी, विद्या, भूमि, इन्द्रिय आदि से युक्त (वाजस्य) बल का (मघम्) धन (मंहते) प्रदान करता है ॥३॥

भावार्थ : जैसे जगदीश्वर के दान, रक्षण आदि सबको नित्य प्राप्त होते हैं, वैसे ही आचार्य के भी सदाचार-विद्या आदि के दान और अविद्या, दुर्गुण, दुर्व्यसन आदि से रक्षण निरन्तर प्रजाओं को प्राप्त करने चाहिएँ ॥३॥इस खण्ड में अन्तरात्मा के उद्बोधनपूर्वक जगदीश्वर तथा आचार्य का विषय वर्णित होने से इस खण्ड की पूर्वखण्ड के साथ सङ्गति है ॥तृतीय अध्याय में षष्ठ खण्ड समाप्त ॥तृतीय अध्याय समाप्त ॥द्वितीय प्रपाठक में प्रथम अर्ध समाप्त ॥


In Sanskrit:

ऋषि : जेता माधुच्छन्दसः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पुनर्जगदीश्वराचार्ययोर्विषयमाह।

पदपाठ : पूर्वीः ।इन्द्रस्य ।रातयः ।न ।वि ।दस्यन्ति ।उतयः ।यदा ।वाजस्य ।गोमतः ।स्तोतृभ्य ।महते ।मघम्॥

पदार्थ : (इन्द्रस्य) परमैश्वर्यवतः अविद्याविदारकस्य जगदीश्वरस्य आचार्यस्य च (रातयः) दत्तयः (पूर्वीः) पूर्व्यः श्रेष्ठाः सन्ति। तस्य जगदीश्वरस्य आचार्यस्य च (ऊतयः) रक्षाः (न विदस्यन्ति) कदापि न क्षीयन्ते, (यदा) यस्मिन् काले सः (स्तोतृभ्यः) स्वसद्गुणकर्मप्रशंसकेभ्यः (गोमतः) प्रशस्तधेनुवाग्विद्यापृथिवीन्द्रियादियुक्तस्य (वाजस्य) बलस्य (मघम्) धनम् (मंहते) ददाति। [मंहते दानकर्मा। निघं० ३।२०।] ॥३॥२

भावार्थ : यथा जगदीश्वरस्य दानरक्षणादीनि सर्वैर्नित्यं प्राप्यन्ते तथैवाचार्यस्यापि सदाचारविद्यादिदानान्यविद्यादुर्गुण-दुर्व्यसनादिभ्यो रक्षणानि च सततं प्रजाभिः प्राप्तव्यानि ॥३॥अस्मिन् खण्डेऽन्तरात्मोद्बोधनपूर्वकं जगदीश्वराचार्ययोर्विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥

टिप्पणी:१. ऋ० १।११।३, ‘यदा वाजस्य गोमत’ इत्यत्र ‘यदी॒ वाज॑स्य॒ गोम॑तः’ इति पाठः।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं श्लेषेण परमेश्वरविषये सभासेनाध्यक्षविषये च व्याख्यातवान्।