Donation Appeal
Choose Mantra
Samveda/844

अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा। हव्यवाड्जुह्वास्यः॥८४४

Veda : Samveda | Mantra No : 844

In English:

Seer : medhaatithiH kaaNvaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : agninaagniH samidhyate kavirgRRihapatiryuvaa . havyavaaDjuhvaasyaH.844

Component Words :
agninaa .agniH .sam .idhyate .kaviH .gRRihapatiH .gRRiha .patiH .yuvaa .havyavaad .havya .vaaT .juhvaasyaH .juuhu .aasya.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा का विषय और यज्ञ का विषय वर्णित है।

पदपाठ : अग्निना ।अग्निः ।सम् ।इध्यते ।कविः ।गृहपतिः ।गृह ।पतिः ।युवा ।हव्यवाद् ।हव्य ।वाट् ।जुह्वास्यः ।जूहु ।आस्य॥

पदार्थ : प्रथम—परमात्मा के पक्ष में। (अग्निना) नेता जीवात्मा द्वारा (अग्निः) नेता परमात्मा (समिध्यते) हृदय में प्रदीप्त किया जाता है, जो परमात्मा (कविः) दूरदर्शी, बुद्धिमान् (गृहपतिः) घरों का रक्षक, (युवा) सदा युवक, अर्थात् युवक के समान अपार सामर्थ्यवाला, (हव्यवाट्) आत्मसमर्पण को स्वीकार करनेवाला अथवा दातव्य पदार्थों को प्राप्त करानेवाला, और (जुह्वास्यः) वेदवाणी-रूप मुखवाला है ॥द्वितीय—यज्ञाग्नि के पक्ष में। (अग्निना) आहिताग्नि यजमान द्वारा उत्पन्न आग से (अग्निः) आहवनीय अग्नि (समिध्यते) प्रदीप्त किया जाता है, जो आहवनीय अग्नि (कविः) गतिमय ज्वालाओंवाला, (गृहपतिः) घरों का रक्षक, (युवा) होमे हुए द्रव्य को जलाकर सूक्ष्म करके स्थानान्तर में पहुँचानेवाला और (जुह्वास्यः) घृत से भरी हुई स्रुवा जिसके ज्वालारूप मुख में पड़ती है, ऐसा है ॥१॥इस मन्त्र में श्लेषालङ्कार है। प्रथम अर्थ में ‘जुह्वास्यः’ में रूपक है ॥१॥

भावार्थ : जैसे आत्माग्नि परमात्माग्नि को प्रदीप्त करके उसके तेज द्वारा पहले से भी अधिक दीप्त होकर उत्कर्ष धारण करता है, वैसे ही मनुष्य यज्ञाग्नि को प्रदीप्त करके उसमें होम के द्वारा वायुशुद्धि करके, आरोग्य प्राप्त कर, अग्नि के समान तेजस्वी होकर स्वयं को उन्नत करता है ॥१॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मविषयं यज्ञविषयं चाह।

पदपाठ : अग्निना ।अग्निः ।सम् ।इध्यते ।कविः ।गृहपतिः ।गृह ।पतिः ।युवा ।हव्यवाद् ।हव्य ।वाट् ।जुह्वास्यः ।जूहु ।आस्य॥

पदार्थ : प्रथमः—परमात्मपरः। (अग्निना) नायकेन जीवात्मना (अग्निः) नायकः परमात्मा (समिध्यते) हृदये प्रदीप्यते, यः परमात्मा (कविः क्रान्तद्रष्टा) मेधावी, (गृहपतिः) गृहाणां रक्षकः (युवा) नित्यतरुणः, तरुण इव अपारसामर्थ्यवान्, (हव्यवाट्) हव्यम् आत्मसमर्पणं वहति स्वीकरोतीति सः, यद्वा हव्यानि दातव्यानि वस्तूनि (वहति) प्रापयतीति सः, (जुह्वास्य) जुहूः वेदवागेव आस्यं मुखं यस्य सः, वर्तते ॥द्वितीयः—यज्ञाग्निपरः। (अग्निना) आहिताग्निना यजमानेन (अग्निः) आहवनीयाग्निः (समिध्यते) प्रदीप्यते, यः आहवनीयाग्निः (कविः) गतिमयज्वालः। [कवते गतिकर्मा। निघं० २।१४।] (गृहपतिः) गृहाणां रक्षकः, (युवा) हुतस्य द्रव्यस्य विभाजकः। [यु मिश्रणामिश्रणयोः। यौति मिश्रयति अमिश्रयति वा यः सः। ‘कनिन् युवृषि’ उ० १।५६ इत्यनेन कनिन् प्रत्ययः।] (हव्यवाट्) हव्यं हुतं द्रव्यं वहति दाहेन सूक्ष्मीकृत्य स्थानान्तरं प्रापयतीति सः। [वहश्च। अ० ३।२।६४। इति ण्विप्रत्ययः।] (जुह्वास्यः) जुहूः घृतपूर्णा स्रुग् आस्ये ज्वालारूपे यस्य तादृशश्च वर्तते ॥१॥२अत्र श्लेषालङ्कारः। प्रथमेऽर्थे च ‘जुह्वास्यः’ इत्यत्र रूपकम् ॥१॥

भावार्थ : यथाऽऽत्माग्निः परमात्माग्निं समेध्य तत्तेजसा पूर्वतोऽप्यधिकं दीप्तः सन्नुत्कर्षं धत्ते, तथा मनुष्यो यज्ञाग्निं प्रदीप्य तत्र होमकरणेन वायुशुद्धिं कृत्वाऽऽरोग्यं प्राप्याऽग्निवत् तेजस्वी च भूत्वा स्वात्मानमुन्नयति ॥१॥

टिप्पणी:१. ऋ० १।१२।६।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम्—“अग्निना व्यापकेन विद्युदाख्येन अग्निः प्रसिद्धो रूपवान् दहनशीलः पृथिवीरथः सूर्यलोकस्थश्च समिध्यते सम्यक् प्रदीप्यते” इत्यादिरूपेण भौतिकपक्षे व्याख्यातवान्।