Donation Appeal
Choose Mantra
Samveda/866

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम्। पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे (छा)।। [धा. । उ । स्व. ।]॥८६६

Veda : Samveda | Mantra No : 866

In English:

Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : kaNvebhirdhRRiShNavaa dhRRiShadvaaja.m darShi sahasriNam . pisha~Ngaruupa.m maghavanvicharShaNe makShuu gomantamiimahe.866

Component Words :
kaNvebhiH .dhRRiShNo .aa .dhRRiShat .vaajam .darShi .sahasriNam .pisha~Ngarupam .pisha~Nga .rupam .maghavan.vicharShaNe .vi .charShaNe .makShuu .gomantam .iimahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में परमात्मा और आचार्य से प्रार्थना की गयी है।

पदपाठ : कण्वेभिः ।धृष्णो ।आ ।धृषत् ।वाजम् ।दर्षि ।सहस्रिणम् ।पिशङ्गरुपम् ।पिशङ्ग ।रुपम् ।मघवन्।विचर्षणे ।वि ।चर्षणे ।मक्षू ।गोमन्तम् ।ईमहे॥

पदार्थ : हे (धृष्णो) अविद्या, दोष आदि को दूर करने के स्वभाववाले परमात्मन् वा आचार्य ! (कण्वेभिः) मेधावी विद्वानों के द्वारा (धृषन्) अविद्या, दीनता आदि को दूर करते हुए आप (सहस्रिणम्) संख्या में हजार (वाजम्) विद्या आदि धन को (आ दर्षि) प्रदान करते हो। हे (मघवन्) ऐश्वर्यशालिन्, (विचर्षणे) सर्वद्रष्टा परमात्मन् वा शास्त्रद्रष्टा आचार्य ! (पिशङ्गरूपम्) पीले रंगवाले वा तेजस्वी रूपवाले, (गोमन्तम) उत्तम वाणी, गाय, भूमि आदि से युक्त (वाजम्) सुवर्णरूप वा ब्रह्मचर्यरूप धन को, हम (मक्षु) शीघ्र ही (ईमहे) आपसे चाहते हैं ॥३॥

भावार्थ : परमात्मा और गुरु सुयोग्य उपासकों और शिष्यों को सब सोना, मणि, मोती, गाय आदि तथा विद्या, ब्रह्मचर्य, सदाचार आदि विशाल ऐश्वर्य प्राप्त कराते हैं ॥३॥


In Sanskrit:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ परमात्मानमाचार्यं च प्रार्थयते।

पदपाठ : कण्वेभिः ।धृष्णो ।आ ।धृषत् ।वाजम् ।दर्षि ।सहस्रिणम् ।पिशङ्गरुपम् ।पिशङ्ग ।रुपम् ।मघवन्।विचर्षणे ।वि ।चर्षणे ।मक्षू ।गोमन्तम् ।ईमहे॥

पदार्थ : हे (धृष्णो) अविद्यादोषादिधर्षणशील परमात्मन् आचार्य वा ! (कण्वेभिः) मेधाविभिर्विद्वद्भिः (धृषन्) अविद्यादैन्यादिकं धर्षयन् त्वम् (सहस्रिणम्) सहस्रसंख्याकम् (वाजम्) विद्यादिधनम् (आ दर्षि) प्रयच्छ। [आङ्पूर्वाद  विदारणे क्र्यादिः। ततो लोटि सिपि ‘बहुलं छन्दसि’ अ० २।४।७३ इति विकरणस्य लुक्।] हे (मघवन्) ऐश्वर्यशालिन् (विचर्षणे२) सर्वद्रष्टः परमात्मन् शास्त्रद्रष्टः आचार्य वा ! (पिशङ्गरूपम्) पिङ्गलवर्णं तेजोमयं वा, (गोमन्तम्) उत्तमवाग्धेनुपृथिव्यादियुक्तं च (वाजम्) सुवर्णाख्यं ब्रह्मचर्याख्यं वा धनम्, वयम् (मक्षु) सद्य एव (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥३॥

भावार्थ : परमात्मा गुरुश्च सुयोग्यानुपासकान् शिष्यांश्च प्रति सर्वं सुवर्णमणिमुक्ताधेन्वादिकं विद्याब्रह्मचर्यसद्वृत्तादिकं च विपुलमैश्वर्यं प्रापयतः ॥३॥

टिप्पणी:१. ऋ० ८।३३।३, अथ० २०।५२।३, ५७।१६।२. विचर्षणे विविधाश्चर्षणयः पुरुषा यस्य स विचर्षणिः अथवा विश्वस्य द्रष्टा—इति वि०।