Donation Appeal
Choose Mantra
Samveda/903

समीचीना अनूषत हरि हिन्वन्त्यद्रिभिः। इन्दुमिन्द्राय पीतये (जी)।। [धा. । उ । स्व. ।]॥९०३

Veda : Samveda | Mantra No : 903

In English:

Seer : bRRihanmatiraa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : samiichiinaa anuuShata hari.m hinvantyadribhiH . indumindraaya piitaye.903

Component Words :
samiichiinaaH .sam .ichiinaaH .anuuShat .harim .hinvanti .adribhiH .a .dribhiH. indum .indraaya. piitaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बृहन्मतिराङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में कौन ब्रह्मानन्द को प्राप्त करते हैं, इसका कथन है।

पदपाठ : समीचीनाः ।सम् ।इचीनाः ।अनूषत् ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः। इन्दुम् ।इन्द्राय। पीतये॥

पदार्थ : जो उपासक लोग (समीचीनाः) परस्पर मिलकर (अनूषत) पवित्रकर्ता परमात्मा की स्तुति करते हैं और (हरिम्) अज्ञान, दुःख आदि को हरनेवाले उसे (अद्रिभिः) अखण्डित ध्यानों से (हिन्वन्ति) अपने अन्दर बढ़ाते हैं, वे (इन्दुम्) सराबोर करनेवाले ब्रह्मानन्द-रस को (इन्द्राय) अपने जीवात्मा को (पातवे) पिलाने में समर्थ होते हैं ॥६॥

भावार्थ : मनुष्यों को योग्य है कि ध्यानयोग द्वारा परमात्मा की आराधना करके ब्रह्मानन्द को प्राप्त करें ॥६॥


In Sanskrit:

ऋषि : बृहन्मतिराङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ के ब्रह्मानन्दं प्राप्नुवन्तीत्याह।

पदपाठ : समीचीनाः ।सम् ।इचीनाः ।अनूषत् ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः। इन्दुम् ।इन्द्राय। पीतये॥

पदार्थ : ये उपासकाः (समीचीनाः) परस्परं संगताः सन्तः (अनूषत) पवमानं परमात्मानं स्तुवन्ति, अपि च (हरिम्) अज्ञानदुःखादीनां हर्तारं तम् (अद्रिभिः) अखण्डितैः ध्यानैः (हिन्वन्ति) स्वात्मनि वर्धयन्ति। [हि गतौ वृद्धौ च।] ते (इन्दुम्) क्लेदकं ब्रह्मानन्दरसम् (इन्द्राय) स्वजीवात्मने (पातवे) पाययितुं प्रभवन्ति इति शेषः ॥६॥

भावार्थ : ध्यानयोगेन परमात्मानमाराध्य जना ब्रह्मानन्दं प्राप्तुमर्हन्ति ॥६॥

टिप्पणी:१. ऋ० ९।३९।६ ‘योना॑वृ॒तस्य॑ सीदत’ इति तृतीयः पादः।