Donation Appeal
Choose Mantra
Samveda/908

त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने। स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः॥९०८

Veda : Samveda | Mantra No : 908

In English:

Seer : suta.mbhara aatreyaH | Devta : agniH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : tvaamagne a~Ngiraso guhaa hitamanvavinda~nChishriyaaNa.m vanevane . sa jaayase mathyamaanaH saho mahatvaamaahuH sahasasputrama~NgiraH. 908

Component Words :
tvaam .agne .a~NgirasaH .guhaa. hitam .anu .avindan .shishrivaaNam .vanevane. vane .vane .saH .jaayase .madhyamaanaH .sahaH .mahat. tvaam .aahuH. sahasaH. putram .put .tram .a~NgiraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सुतंभर आत्रेयः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में परमात्मा की प्राप्ति का विषय है।

पदपाठ : त्वाम् ।अग्ने ।अङ्गिरसः ।गुहा। हितम् ।अनु ।अविन्दन् ।शिश्रिवाणम् ।वनेवने। वने ।वने ।सः ।जायसे ।मध्यमानः ।सहः ।महत्। त्वाम् ।आहुः। सहसः। पुत्रम् ।पुत् ।त्रम् ।अङ्गिरः॥

पदार्थ : हे (अग्ने) अग्रनायक परमेश्वर ! (गुहा हितम्) गुहा में निहित अर्थात् गुह्य, (वने वने) प्रत्येक किरण में वा प्रत्येक जीव में (शिश्रियाणम्) विद्यमान (त्वाम्) आपको (अङ्गिरसः) तपस्वी प्राणायामाभ्यासी जन(अन्वविन्दन्) प्राप्त कर लेते हैं। (सः) वह आप (मथ्यमानः) ध्यान किये जाते हुए (महत् सहः) उपासक के महान् बल (जायसे) हो जाते हो। हे (अङ्गिरः) प्राणों के समान प्रिय ! (त्वाम्) आपको (सहसः) बल का (पुत्रम्) पुतला (आहुः) कहते हैं ॥२॥

भावार्थ : परमेश्वर प्रत्येक पदार्थ में विद्यमान होता हुआ भी चर्मचक्षु से दिखायी न देने के कारण गुह्य है। तप और ध्यान से ही वह प्राप्त होने योग्य है। ध्यानी लोग उसके महान् बल और तेज का साक्षात्कार करते हैं ॥२॥


In Sanskrit:

ऋषि : सुतंभर आत्रेयः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : अथ परमात्मप्राप्तिविषयमाह।

पदपाठ : त्वाम् ।अग्ने ।अङ्गिरसः ।गुहा। हितम् ।अनु ।अविन्दन् ।शिश्रिवाणम् ।वनेवने। वने ।वने ।सः ।जायसे ।मध्यमानः ।सहः ।महत्। त्वाम् ।आहुः। सहसः। पुत्रम् ।पुत् ।त्रम् ।अङ्गिरः॥

पदार्थ : हे (अग्ने) अग्रणीः परमेश्वर ! (गुहा हितम्) गुहायां निहितम्, गुह्यम्, (वने वने) किरणे किरणे। [वनमिति रश्मिनाम। निघं० १।५।] जीवे जीवे वा२ (शिश्रियाणम्)श्रयन्तम्। [श्रिञ् सेवायाम्, शानच्।] (त्वाम् अङ्गिरसः) तपस्विनः प्राणायामाभ्यासिनो जनाः (अन्वविन्दन्) प्राप्नुवन्ति। (सः) असौ त्वम् (मथ्यमानः) ध्यायमानः (महत् सहः) उपासकस्य महद् बलम् (जायसे) भवसि। हे (अङ्गिरः) प्राणवत् प्रिय ! (त्वाम्) भवन्तम् (सहसः) बलस्य (पुत्रम्) पुत्तलम् (आहुः) कथयन्ति ॥२॥३

भावार्थ : परमेश्वरः पदार्थे पदार्थे विद्यमानोऽपि चर्मचक्षुषाऽदृश्यत्वाद् गुह्यो वर्तते। तपसा ध्यानेनैव च स लभ्योऽस्ति। ध्यानिनो जनास्तस्य महद् बलं तेजश्च साक्षात्कुर्वन्ति ॥२॥

टिप्पणी:१. ऋ० ५।११।६, य० १५।२८।२. वने वने जङ्गले जङ्गलेऽग्नाविव जीवे जीवे इति ऋ० ५।११।६ भाष्ये द०।३. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये परमात्मपक्षे यजुर्भाष्ये च बाह्याभ्यन्तराग्निपक्षे व्याख्यातः।