Donation Appeal
Choose Mantra
Samveda/956

त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि। स नः पवस्व वसुमद्धिरण्यवद्वय स्याम भुवनेषु जीवसे॥९५६

Veda : Samveda | Mantra No : 956

In English:

Seer : trayaH RRiShayaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m nRRichakShaa asi soma vishvataH pavamaana vRRiShabha taa vi dhaavasi . sa naH pavasva vasumaddhiraNyavadvaya.m syaama bhuvaneShu jiivase.956

Component Words :
tvam .nRRichakShaaH .nRRi .chakShaaH .asi .soma. vishvataH .pavamaana .vRRiShabhaH .taa .vi .dhaavasi .saH.naH .pavasva .vasumat .hiraNyavat .vayam .syaama. bhuvaneShu .jiivase.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : त्रयः ऋषयः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : आगे पुनः परमात्मा का ही विषय है।

पदपाठ : त्वम् ।नृचक्षाः ।नृ ।चक्षाः ।असि ।सोम। विश्वतः ।पवमान ।वृषभः ।ता ।वि ।धावसि ।सः।नः ।पवस्व ।वसुमत् ।हिरण्यवत् ।वयम् ।स्याम। भुवनेषु ।जीवसे।

पदार्थ : हे (सोम) सब जगत् को उत्पन्न करनेवाले, शुभ गुणों के प्रेरक परमात्मन् ! (त्वम्) आप (विश्वतः) सब ओर (नृचक्षाः) सब मनुष्यों के द्रष्टा (असि) हो। हे (पवमान) पवित्रकर्ता ! हे (वृषभ) सुखों की वर्षा करनेवाले ! आप (ता) उन दृश्यमान सब वस्तुओं में (विधावसि) व्याप्त हो। (सः) वह आप (वसुमत्) निवासक धन से युक्त, (हिरण्यवत्) सुवर्ण से युक्त, ज्योति से युक्त, वर्चस् से युक्त और यश से युक्त ऐश्वर्य को (नः) हमारे लिए (पवस्व) प्राप्त कराओ। (वयम्) हम (भुवनेषु) भूलोकों में (जीवसे) जीने के लिए (स्याम) समर्थ हों ॥२॥

भावार्थ : जो परमेश्वर सर्वद्रष्टा, सर्वान्तर्यामी, धन-धान्य,चाँदी-सोना, राज्य आदि देनेवाला, ज्योतिप्रदाता, कीर्तिप्रदाता, आरोग्यप्रदाता और दीर्घायुप्रदाता है, उसकी उपासना करके उसके रक्षण तथा मार्ग-प्रदर्शन में हम सदा ही रहें ॥२॥


In Sanskrit:

ऋषि : त्रयः ऋषयः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ पुनः परमात्मन एव विषयमाह।

पदपाठ : त्वम् ।नृचक्षाः ।नृ ।चक्षाः ।असि ।सोम। विश्वतः ।पवमान ।वृषभः ।ता ।वि ।धावसि ।सः।नः ।पवस्व ।वसुमत् ।हिरण्यवत् ।वयम् ।स्याम। भुवनेषु ।जीवसे।

पदार्थ : हे (सोम) सर्वजगदुत्पादक शुभगुणप्रेरक परमात्मन् ! (त्वम् विश्वतः) सर्वतः (नृचक्षाः) सर्वेषां नृणां द्रष्टा (असि) वर्तसे। हे (पवमान) पवित्रकर्तः, (वृषभ) सुखवर्षक ! त्वम् (ता) तानि दृश्यमानानि सर्वाणि वस्तूनि (वि धावसि) व्याप्नोषि। (सः) तादृशः त्वम्(वसुमत्) वासकधनयुक्तम्, (हिरण्यवत्) सुवर्णयुक्तं ज्योतिर्युक्तं वर्चोयुक्तं यशोयुक्तं च ऐश्वर्यम्। [ज्योतिर्वै हिरण्यम्। तां० ब्रा० ६।६।१०, वर्चो वै हिरण्यम्। तै० ब्रा० १।८।९।१, यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८।] (नः) अस्मभ्यम् (पवस्व) प्रापय। (वयम् भुवनेषु) भूलोकेषु (जीवसे) जीवितुम् (स्याम) प्रभवेम ॥२॥

भावार्थ : यः परमेश्वरः सर्वद्रष्टा सर्वान्तर्यामी धनधान्यरजतसुवर्णराज्यादिप्रदो ज्योतिष्प्रदो यशस्प्रद आरोग्यप्रदो दीर्घायुष्प्रदश्चास्ति तमुपास्य तन्मार्गप्रदर्शने च वयं सदैव वर्तेमहि ॥२॥

टिप्पणी:१. ऋ० ९।८६।३८।