Donation Appeal
Choose Mantra
Samveda/965

त्व सोम नृमादनः पवस्व चर्षणीधृतिः। सस्निर्यो अनुमाद्यः॥९६५

Veda : Samveda | Mantra No : 965

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m soma nRRimaadanaH pavasva charShaNiidhRRitiH . sasniryo anumaadyaH.965

Component Words :
tvam. soma. nRRimaadanaH. nRRi. maadanaH .pavasva. charShaNidhRRitiH .charShaNi .dhRRitiH .sasniH .yaH .anumaadyaH .anu. maadyaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे पुनः परमात्मा के विषय का वर्णन है।

पदपाठ : त्वम्। सोम। नृमादनः। नृ। मादनः ।पवस्व। चर्षणिधृतिः ।चर्षणि ।धृतिः ।सस्निः ।यः ।अनुमाद्यः ।अनु। माद्यः॥

पदार्थ : हे (सोम) रस के भण्डार, शुभकर्मों में प्रेरक, चन्द्रमा के समान आह्लाददायक, सर्वान्तर्यामी,परमपिता जगदीश्वर ! (नृमादनः) मनुष्यों को आनन्दित करनेवाले, (चर्षणीधृतिः) मनुष्यों को धारण करनेवाले (त्वम्) आप (पवस्व) हमें पवित्र कीजिए, (यः) जो आप (सस्निः) सर्वथा शुद्ध और (अनुमाद्यः) अनुनय द्वारा प्रसन्न करने योग्य हो ॥५॥

भावार्थ : जिस विशुद्ध परमात्मा में पाप की कणिका भी नहीं है, वह उपासकों को निर्मल करके पवित्र आनन्दरस से तृप्त करता है ॥५॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि परमात्मविषयमाह।

पदपाठ : त्वम्। सोम। नृमादनः। नृ। मादनः ।पवस्व। चर्षणिधृतिः ।चर्षणि ।धृतिः ।सस्निः ।यः ।अनुमाद्यः ।अनु। माद्यः॥

पदार्थ : हे (सोम) रसागार, शुभकर्मसु प्रेरक, चन्द्रवदाह्लादक, सर्वान्तर्यामिन् परमपितर्जगदीश ! (नृमादनः) नॄन् मनुष्यान् मादयति हर्षयतीति तथाविध (चर्षणीधृतिः) मनुष्याणां धारयिता (त्वम् पवस्व) अस्मान् पवित्रीकुरु, (यः) यः त्वम् (सस्निः) सर्वथा शुद्धः। [ष्णा शौचे धातोः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इत्यनेन किन् प्रत्ययः, तस्य च लिड्वत्त्वाद् द्वित्वम्।] (अनुमाद्यः) अनुनयेन प्रसादनीयश्च असि ॥५॥

भावार्थ : यस्मिन् विशुद्धे परमात्मनि कल्मषस्य कणिकापि नास्ति स उपासकान् निर्मलान् कृत्वा पूतेनानन्दरसेन परिप्रीणाति ॥५॥

टिप्पणी:१. ऋ० ९।२४।४ ‘चर्षणी॒सहे॑’ इति पाठः।