Donation Appeal
Choose Mantra
Samveda/1009

शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम्। स्वदन्ति गावः पयोभिः॥१००९

Veda : Samveda | Mantra No : 1009

In English:

Seer : jamadagnirbhaargavaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : shubhramandho devavaatamapsu dhauta.m nRRibhiH sutam . svadanti gaavaH payobhiH.1009

Component Words :
shubhram .andhaH .devavaatam .deva .vaatam .apsu .dhautam. gRRibhiH .sutam .svadanti .gaavaH. payobhiH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : जमदग्निर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः वही विषय है।

पदपाठ : शुभ्रम् ।अन्धः ।देववातम् ।देव ।वातम् ।अप्सु ।धौतम्। गृभिः ।सुतम् ।स्वदन्ति ।गावः। पयोभिः॥

पदार्थ : प्रथम—सोम ओषधि के रस के विषय में। (देववातम्) सूर्य या मेघ द्वारा बढ़ाये हुए (अप्सु) जलों से (धौतम्) धोये हुए, (नृभिः) ऋत्विज् मनुष्यों से (सुतम्) अभिषुत किये गये (शुभ्रम् अन्धः) स्वच्छ सोमरस को (गावः) गौएँ (पयोभिः) अपने दूधों से (स्वदन्ति) स्वादु बनाती हैं ॥द्वितीय—ज्ञानरस के विषय में। (देववातम्) विद्वान् आचार्य से प्रेरित, (अप्सु) कर्मों में, आचरणों में (धौतम्) पहुँचाये हुए, (नृभिः) अन्य मार्गदर्शक गुरुजनों से (सुतम्) उत्पन्न किये गये (शुभ्रम् अन्धः) स्वच्छ ज्ञानरस को (गावः) वेदवाणियाँ (पयोभिः) ओङ्काररूप दूध से (स्वदन्ति) मधुर कर देती हैं ॥२॥यहाँ श्लेषालङ्कार है ॥२॥

भावार्थ : भौतिक ज्ञान अध्यात्म ज्ञान से मिलकर महान् कल्याण करनेवाला हो जाता है ॥२॥


In Sanskrit:

ऋषि : जमदग्निर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि स एव विषय उच्यते।

पदपाठ : शुभ्रम् ।अन्धः ।देववातम् ।देव ।वातम् ।अप्सु ।धौतम्। गृभिः ।सुतम् ।स्वदन्ति ।गावः। पयोभिः॥

पदार्थ : प्रथमः—सोमौषधिरसविषये। (देववातम्) देवेन सूर्येण मेघेन वा वातं वृद्धिं गमितम्, (अप्सु) उदकेषु (धौतम्) प्रक्षालितम्। [धावु गतिशुद्ध्योः।] (नृभिः) ऋत्विग्जनैः (सुतम्) अभिषुतम् (शुभ्रम् अन्धः) स्वच्छं सोमरसम् (गावः) धेनवः (पयोभिः) स्वकीयैः दुग्धैः (स्वदन्ति) स्वादयन्ति ॥द्वितीयः—ज्ञानरसविषये। (देववातम्) देवेन (विदुषा) आचार्येण प्रेरितम्, (अप्सु) कर्मसु, आचरणेषु (धौतम्) प्रापितम्। [धावुरत्र गत्यर्थः।] (नृभिः) इतरैः नेतृभिः मार्गदर्शकैः गुरुजनैः (सुतम्) उत्पादितम् (शुभ्रम् अन्धः) स्वच्छं ज्ञानरसम् (गावः) वेदवाचः (पयोभिः) ओङ्कारलक्षणैः दुग्धैः (स्वदन्ति) मधुरं कुर्वन्ति ॥२॥अत्र श्लेषालङ्कारः ॥२॥

भावार्थ : भौतिकं ज्ञानमध्यात्मज्ञानेन सहचरितं महाकल्याणकरं जायते ॥२॥

टिप्पणी:१. ऋ० ९।६२।५, ‘म॒प्सु धू॒तो नृभिः॑ सुतः’ इति द्वितीयः पादः।