Donation Appeal
Choose Mantra
Samveda/1010

आदीमश्वं न हेतारमशूशुभन्नमृताय। मधो रस सधमादे (चु)।। [धा. । उ । स्व. ।]॥१०१०

Veda : Samveda | Mantra No : 1010

In English:

Seer : jamadagnirbhaargavaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aadiimashva.m na hetaaramashuushubhannamRRitaaya . madho rasa.m sadhamaade.1010

Component Words :
aat. iim. ashvam .na .hetaaram .ashuushubhan .amRRitaaya .a .mRRitaaya .madhoH .rasam .sadhamaade .sadha .maade.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : जमदग्निर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर वही विषय है।

पदपाठ : आत्। ईम्। अश्वम् ।न ।हेतारम् ।अशूशुभन् ।अमृताय ।अ ।मृताय ।मधोः ।रसम् ।सधमादे ।सध ।मादे॥

पदार्थ : प्रथम—सोम ओषधि के रस के विषय में। (आत्) उसके अनन्तर अर्थात् सोमरस में गाय का दूध मिलाने के पश्चात्, (हेतारम्) बल बढ़ानेवाले (ईम् मधोः रसम्) इस मधुर सोम के रस को, योद्धा लोग (अमृताय) युद्ध में विजय की प्राप्ति के निमित्त (अशूशुभन्) पीने के लिए पात्रों में अलङ्कृत करते हैं, (हेतारम् अश्वं न) जैसे शीघ्रगामी घोड़े को अश्वपाल योग्य अलङ्कारों से अलङ्कृत करते हैं ॥द्वितीय—ज्ञानरस के विषय में (आत्) गुरु के पास से ज्ञान की उपलब्धि के अनन्तर (हेतारम्) पुरुषार्थ को बढ़ानेवाले (ईम् मधोः रसम्) इस मधुर ज्ञानरस को, शिष्यगण (अमृताय) मोक्ष की प्राप्ति के लिए (अशूशुभन्) योगाभ्यासों से अलङ्कृत करते हैं ॥३॥यहाँ श्लेष और श्लिष्टोपमा अलङ्कार हैं ॥३॥

भावार्थ : जैसे पिया हुआ सोम ओषधि का रस बल की वृद्धि करनेवाला होता हुआ युद्ध में विजय प्राप्त कराता है, वैसे ही आचार्य से ग्रहण किया गया ज्ञान योगाभ्यास से मिलकर मोक्ष प्राप्त कराता है ॥३॥


In Sanskrit:

ऋषि : जमदग्निर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : आत्। ईम्। अश्वम् ।न ।हेतारम् ।अशूशुभन् ।अमृताय ।अ ।मृताय ।मधोः ।रसम् ।सधमादे ।सध ।मादे॥

पदार्थ : प्रथमः—सोमौषधिरसविषये। (आत्) तदनन्तरम्, सोमरसे गोदुग्धमिश्रणानन्तरमित्यर्थः (हेतारम्) बलस्य वर्धयितारम्। [हि गतौ वृद्धौ च।] (ईम् मधोः रसम्) एतम् मधुरस्य सोमस्य रसम्, योद्धारः (अमृताय) युद्धे विजयलाभाय (अशूशुभन्) पातुं पात्रेषु शोभयन्ति। कथमिव ? (हेतारम् अश्वं न) यथा आशुगामिनं तुरङ्गमम् अश्वपालाः अश्वोचितैरलङ्कारैः शोभयन्ति तद्वत् ॥द्वितीयः—ज्ञानरसविषये। (आत्) तदनन्तरम्, गुरोः सकाशाज्ज्ञानोपलब्धेरनन्तरमित्यर्थः, (हेतारम्) पुरुषार्थवर्धकम् (ईम् मधोः रसम्) एतं मधुरस्य ज्ञानस्य रसम्, शिष्याः (अमृताय) मोक्षलाभाय (अशूशुभन्) योगाभ्यासैः शोभयन्ति। कथमिव ? (हेतारम्२ अश्वं न) यथा गन्तारं तुरङ्गमम् अश्वपालाः अश्वोचितैरलङ्कारैः शोभयन्ति तद्वत् ॥३॥अत्र श्लेषः श्लिष्टोपमा चालङ्कारः ॥३॥

भावार्थ : यथा पीतः सोमौषधिरसो बलवृद्धिकरः सन् युद्धे विजयं प्रापयति तथाऽऽचार्याद् गृहीतं ज्ञानं योगाभ्यासेन सहचरितं मोक्षप्रापकं जायते ॥३॥

टिप्पणी:१. ऋ० ९।६२।६, ‘हेता॒रो’, ‘मध्वो॒’ इति पाठः।२. हेतारं शीघ्रगामिनम्—इति वि०।