Donation Appeal
Choose Mantra
Samveda/1189

पवन्ते वाजसातये सोमाः सहस्रपाजसः। गृणाना देववीतये॥११८९

Veda : Samveda | Mantra No : 1189

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavante vaajasaataye somaaH sahasrapaajasaH . gRRiNaanaa devaviitaye.1189

Component Words :
pavante .vaajasaataye .vaaja .saataye .somaaH .sahasrapaajasaH .sahasra .paajasaH .gRRiNaanaaH .devaviitaye .deva .viitaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में ब्रह्मानन्द-रसों का वर्णन है।

पदपाठ : पवन्ते ।वाजसातये ।वाज ।सातये ।सोमाः ।सहस्रपाजसः ।सहस्र ।पाजसः ।गृणानाः ।देववीतये ।देव ।वीतये॥

पदार्थ : (सहस्रपाजसः) सहस्रों बलोंवाले (सोमाः) परमानन्द-रस (गृणानाः) स्तुति किये जाते हुए (वाजसातये) बल देने के लिए और (देववीतये) दिव्यगुण उत्पन्न करने के लिए (पवन्ते) प्रवाहित हो रहे हैं ॥३॥

भावार्थ : परब्रह्म के पास से परमानन्द प्राप्त करके उपासक जन ब्रह्मबल से युक्त और दिव्य गुणोंवाले हो जाते हैं ॥३॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ ब्रह्मानन्दरसान् वर्णयति।

पदपाठ : पवन्ते ।वाजसातये ।वाज ।सातये ।सोमाः ।सहस्रपाजसः ।सहस्र ।पाजसः ।गृणानाः ।देववीतये ।देव ।वीतये॥

पदार्थ : (सहस्रपाजसः) सहस्रबलाः। [पाजस् इत्यत्र पा रक्षणे धातोर्बलेऽर्थेऽभिधेये ‘पातेर्बले जुट् च’ उ० ४।२०४ इत्यनेन असुन् प्रत्ययः जुडागमश्च।] (सोमाः) परमानन्दरसाः (गृणानाः) स्तूयमानाः सन्तः। [गृणातेः स्तुत्यर्थकात् कर्मणि कर्तृप्रत्ययः।] (वाजसातये) बलप्रदानाय (देववीतये) दिव्यगुणप्रजननाय च (पवन्ते) प्रवहन्ति ॥३॥

भावार्थ : परब्रह्मणः सकाशात् परमानन्दं प्राप्योपासकजना ब्रह्मबलयुक्ता दिव्यगुणाश्च जायन्ते ॥३॥

टिप्पणी:१. ऋ० ९।१३।३।