Donation Appeal
Choose Mantra
Samveda/1190

उत नो वाजसातये पवस्व बृहतीरिषः। द्युमदिन्दो सुवीर्यम्॥११९०

Veda : Samveda | Mantra No : 1190

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uta no vaajasaataye pavasva bRRihatiiriShaH . dyumadindo suviiryam.1190

Component Words :
uta .naH .vaajasaataye .vaaja .saataye .pavasva. gRRihatiiH. iShaH .dyumat .indo .suviiryam. su .viiryam .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर से प्रार्थना की गयी है।

पदपाठ : उत ।नः ।वाजसातये ।वाज ।सातये ।पवस्व। गृहतीः। इषः ।द्युमत् ।इन्दो ।सुवीर्यम्। सु ।वीर्यम् ॥

पदार्थ : (उत) अब, हे (इन्दो) रस से भिगोनेवाले परमेश्वर ! आप (वाजसातये) आत्मबल तथा मनोबल के प्रदानार्थ (नः) हमारे लिए (बृहतीः) महान् (इषः) अभीष्ट आनन्दरस की धाराओं को, तथा (द्युमत्) तेज से युक्त और (सुवीर्यम्) श्रेष्ठ वीर्य से युक्त ऐश्वर्य को (पवस्व) प्रवाहित करो ॥४॥

भावार्थ : जगदीश्वर ही आत्मबल, आनन्द, तेज और शक्ति का दिव्य स्रोत है ॥४॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः प्रार्थ्यते।

पदपाठ : उत ।नः ।वाजसातये ।वाज ।सातये ।पवस्व। गृहतीः। इषः ।द्युमत् ।इन्दो ।सुवीर्यम्। सु ।वीर्यम् ॥

पदार्थ : (उत) इदानीम् हे (इन्दो) रसक्लेदक परमेश्वर ! त्वम्(वाजसातये) आत्मबलस्य मनोबलस्य च प्रदानाय (नः) अस्मभ्यम् (बृहतीः) महतीः (इषः) अभीष्टाः आनन्दरसधाराः, (द्युमत्) तेजोयुक्तम् (सुवीर्यम्) श्रेष्ठसामर्थ्ययुक्तं धनं च (पवस्व) प्रवाहय ॥४॥

भावार्थ : जगदीश्वर एवात्मबलस्यानन्दस्य तेजसः शक्तेश्च दिव्यं स्रोतो वर्तते ॥४॥

टिप्पणी:१. ऋ० ९।१३।४।