Donation Appeal
Choose Mantra
Samveda/1207

अव्या वारैः परि प्रिय हरि हिन्वन्त्यद्रिभिः। पवमानं मधुश्चुतम्॥१२०७

Veda : Samveda | Mantra No : 1207

In English:

Seer : uchathyaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : avyaa vaaraiH pari priya.m hari.m hinvantyadribhiH . pavamaana.m madhushchutam.1207

Component Words :
avyaaH .vaarai .pari .priyam .harim .hinvanti .adribhiH .a .dribhiH .pavamaanam .madhushchutam .madhu .shchatum.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उचथ्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह कथन है कि कैसे परमेश्वर का किस प्रकार साक्षात्कार करना चाहिए।

पदपाठ : अव्याः ।वारै ।परि ।प्रियम् ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः ।पवमानम् ।मधुश्चुतम् ।मधु ।श्चतुम्॥

पदार्थ : (प्रियम्) उपासकों के प्यारे, (हरिम्) दुःखों को हरनेवाले, (पवमानम्) हृदय को पवित्र करनेवाले, (मधुश्चुतम्) आनन्द को परिस्रुत करनेवाले सोम परमात्मा को, उपासक जन (अव्याः वारैः) चित्तभूमि के विक्षेप का निवारण करनेवाले उपायों से और (अद्रिभिः) ध्यानरूप सिल-बट्टों से (परिहिन्वन्ति) अपने आत्मा में प्रेषित करते हैं अर्थात् उसका साक्षात्कार करते हैं ॥३॥

भावार्थ : योग के विघ्नरूप व्याधि, स्त्यान, संशय आदि तथा दुःख, दौर्मनस्य आदि का निवारण करके ध्यान द्वारा परमात्मा का साक्षात्कार करके सबको आनन्द-रस की धारा में स्नान करना चाहिए ॥३॥


In Sanskrit:

ऋषि : उचथ्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ कीदृशः परमेश्वरः कथं साक्षात्करणीय इत्याह।

पदपाठ : अव्याः ।वारै ।परि ।प्रियम् ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः ।पवमानम् ।मधुश्चुतम् ।मधु ।श्चतुम्॥

पदार्थ : (प्रियम्) उपासकानां प्रेमास्पदम्, (हरिम्) दुःखानां हर्तारम्, (पवमानम्) हृदयं पवित्रयन्तम्, (मधुश्चुतम्) आनन्दस्राविणम् सोमं परमात्मानम्, उपासकाः जनाः (अव्याः वारैः) चित्तभूमेः विक्षेपनिवारणोपायैः (अद्रिभिः) ध्यानरूपैः पेषणसाधनैश्च (परिहिन्वन्ति) स्वात्मनि प्रेषयन्ति, परिपश्यन्तीत्यर्थः ॥३॥

भावार्थ : योगविघ्नभूतान् व्याधिस्त्यानसंशयादीन् दुःखदौर्मनस्यादींश्च विनिवार्य ध्यानद्वारा परमात्मानं साक्षात्कृत्य सर्वैरानन्दवारिधारायां स्नातव्यम् ॥३॥

टिप्पणी:१. ऋ० ९।५०।३, ‘अव्या वारैः’ इत्यत्र ‘अव्यो॒ वारे॒’ इति पाठः।