Donation Appeal
Choose Mantra
Samveda/1208

आ पवस्व मदिन्तम पवित्रं धारया कवे। अर्कस्य योनिमासदम्॥१२०८

Veda : Samveda | Mantra No : 1208

In English:

Seer : uchathyaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa pavasva madintama pavitra.m dhaarayaa kave . arkasya yonimaasadam.1208

Component Words :
aa .pavasva .madintama .pavitram .dhaarayaa .kave .arkasya .yonim .aasadam . aa . sadam .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उचथ्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अब परमेश्वर से प्रार्थना करते हैं।

पदपाठ : आ ।पवस्व ।मदिन्तम ।पवित्रम् ।धारया ।कवे ।अर्कस्य ।योनिम् ।आसदम् । आ । सदम् ॥

पदार्थ : हे (मदिन्तम) सबसे अधिक आनन्ददायक, (कवे) क्रान्तद्रष्टा सोम अर्थात् रसागार परमात्मन् ! आप (अर्कस्य) अर्चना करनेवाले जीवात्मा के (योनिम्) घर अर्थात् आनन्दमयकोश में (आसदम्) आसन जमाने के लिए (पवित्रम्) पवित्ररूप में (धारया) आनन्द-धारा के साथ (पवस्व) प्रवाहित होओ ॥४॥

भावार्थ : परमात्मा से निकलकर बहती हुई आनन्द-धारा को प्राप्त करके जीवात्मा कृतार्थ हो जाता है ॥४॥


In Sanskrit:

ऋषि : उचथ्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः प्रार्थ्यते।

पदपाठ : आ ।पवस्व ।मदिन्तम ।पवित्रम् ।धारया ।कवे ।अर्कस्य ।योनिम् ।आसदम् । आ । सदम् ॥

पदार्थ : हे (मदिन्तम) आनन्दयितृतम, (कवे) क्रान्तद्रष्टः सोम रसागार परमात्मन् ! त्वम् (अर्कस्य२) अर्चकस्य जीवात्मनः (योनिम्) गृहम् आनन्दमयकोशम् (आसदम्) आसत्तुम् (पवित्रम्) पवित्रं यथा स्यात् तथा (धारया) आनन्दधारया सह (पवस्व) प्रवाहितो भव ॥४॥

भावार्थ : परमात्मनः सकाशात् प्रस्रवन्तीमानन्दधारां प्राप्य जीवात्मा कृतार्थो जायते ॥४॥

टिप्पणी:१. ऋ० ९।२५।६; ५०।४।२. अर्कस्यार्चनीयस्य इन्द्रस्य—इति सा०। अर्को द्रोणकलशः, अथवा अर्क आदित्यः, अथवा आदित्यरश्मयोऽर्काः, अथवा अर्का मन्त्रास्तेषां योनिं स्थानम्—इति वि०।