Donation Appeal
Choose Mantra
Samveda/1211

पुरः सद्य इत्थाधिये दिवोदासाय शंबरम्। अध त्यं तुर्वशं यदुम्॥१२११

Veda : Samveda | Mantra No : 1211

In English:

Seer : ahamiiyuraa.mgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : puraH sadya itthaadhiye divodaasaaya sha.mbaram . adha tya.m turvasha.m yadum.1211

Component Words :
puraH .sadyaH .sa .dyaH .itthaadhiye .itthaa .dhiye .divodaasaaya .divaH .daasaaya .shambaram .sham .baram . adha .tyam .turvasham .yadum.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर से प्रार्थना तथा वीर मनुष्य को उद्बोधन है।

पदपाठ : पुरः ।सद्यः ।स ।द्यः ।इत्थाधिये ।इत्था ।धिये ।दिवोदासाय ।दिवः ।दासाय ।शम्बरम् ।शम् ।बरम् । अध ।त्यम् ।तुर्वशम् ।यदुम्॥

पदार्थ : हे इन्दु अर्थात् तेज से प्रदीप्त परमात्मन् वा वीरजन ! तुम (इत्थाधिये) सत्यकर्मोंवाले, (दिवोदासाय) विद्या और धर्म के प्रकाश के दाता मनुष्य के हितार्थ (सद्यः) शीघ्र ही (शम्बरम्) शान्ति में विघ्न डालनेवाले शत्रु को, (अध) और (त्यम्) उस (तुर्वशम्) हिंसा करने के इच्छुक शत्रु को तथा (यदुम्) धर्म के फैलने में रुकावट डालनेवाले शत्रु को और (पुरः) उनकी नगरियों को (अवाहन्) नष्ट-भ्रष्ट कर दो [यहाँ ‘अवाहन्’ पद पूर्व मन्त्र से लाया गया है।] ॥२॥

भावार्थ : परमात्मा की कृपा से और वीरों के शौर्यकर्म से सुख, शान्ति, धर्म-कर्म आदि में रुकावट डालनेवाले शत्रुओं की सदा ही पराजय और धार्मिक जनों का उत्कर्ष करना चाहिए ॥२॥यहाँ सायणाचार्य के मत में दिवोदास नाम का कोई राजा था और यदु, तुर्वश तथा शम्बर उसके विरोधी राजा थे, जिन्हें सोमरस पीकर मस्त हुए इन्द्र ने दिवोदास के हित के लिए वश में कर लिया था। किन्तु यह सङ्गत नहीं है, क्योंकि सृष्टि के आदि में प्रकट हुए वेद में परवर्ती राजाओं आदि का इतिहास नहीं हो सकता, यह सुधी जनों को निश्चय मानना चाहिए ॥


In Sanskrit:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः प्रार्थ्यते वीरो जनश्चोद्बोध्यते।

पदपाठ : पुरः ।सद्यः ।स ।द्यः ।इत्थाधिये ।इत्था ।धिये ।दिवोदासाय ।दिवः ।दासाय ।शम्बरम् ।शम् ।बरम् । अध ।त्यम् ।तुर्वशम् ।यदुम्॥

पदार्थ : हे इन्दो तेजसा देदीप्त परमात्मन् वीरजन वा ! त्वम् (इत्थाधिये) सत्यकर्मणे। [इत्था इति सत्यनाम। निघं० ३।१०, धीरिति कर्मनाम। निघं० २।१] (दिवोदासाय२) दिवः विद्याधर्मप्रकाशस्य दासः दाता तस्मै, तस्य हितायेत्यर्थः (सद्यः) सपदि (शंबरम्) शान्तिनिवारकं शत्रुम्, (अध) अपि च (त्यम्) तम् (तुर्वशम्) हिंसाकामं शत्रुम्। [तुरं हिंसां वष्टि कामयते यः स तुर्वशः। तुर्वी हिंसार्थः। वश कान्तौ।] (यदुम्) धर्मप्रतिबन्धकं च शत्रुम्। [यच्छति प्रतिबध्नाति धर्मकर्माणि यः स यदुः। यम उपरमे, दुक् प्रत्ययः।] (पुरः) तेषां नगरीश्च (अवाहन्) अवजहि। [अवाहन्निति पूर्वमन्त्रादाकृष्यते। लोडर्थे लङ्] ॥२॥

भावार्थ : परमात्मनः कृपया वीराणां च शौर्यकर्मणा सुखशान्तिधर्मकर्मादिप्रतिबन्धकाः शत्रवः सदैव पराजेयाः धार्मिकाश्च जना उन्नेयाः ॥२॥अत्र सायणाचार्यस्य दिवोदासो नाम राजाऽभिमतः। यदुतुर्वशशम्बराश्च तेन तद्विरोधिनो नृपाः स्वीकृताः यान् सोमरसं पीत्वा मत्तः सन्निन्द्रो दिवोदासस्य हिताय वशमानयत्। तत्तु न समञ्जसं सृष्ट्यादौ प्रादुर्भूते वेदे पश्चाद्वर्त्तिनां नृपादीनामितिहासस्यासम्भवादिति सुधीभिरध्यवसेयम् ॥

टिप्पणी:१. ऋ० ९।६१।२।२. दिवो विद्याधर्मप्रकाशस्य दातारम्। दिवश्च दास उपसंख्यानम्। अ० ६।३।२१ वा० इति षष्ठ्या अलुक्—इति ऋ० १।११२।१४ भाष्ये द०।