Donation Appeal
Choose Mantra
Samveda/1217

अयुक्त सूर एतशं पवमानो मनावधि। अन्तरिक्षेण यातवे॥१२१७

Veda : Samveda | Mantra No : 1217

In English:

Seer : nidhruviH kaashyapaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ayukta suura etasha.m pavamaano manaavadhi . antarikSheNa yaatave.1217

Component Words :
ayukta. suuraH .etasham .pavamaanaH .manau .adhi .antarikSheNa .yaatave.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : निध्रुविः काश्यपः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा के कर्तृत्व का वर्णन है।

पदपाठ : अयुक्त। सूरः ।एतशम् ।पवमानः ।मनौ ।अधि ।अन्तरिक्षेण ।यातवे॥

पदार्थ : (सूरः) प्रेरक (पवमानः) क्रियाशील सोम परमेश्वर ने (अन्तरिक्षेण) आकाशमार्ग से (यातवे) यात्रा करने के लिए (मनौ अधि) मनुष्य के अन्दर (एतशम्) प्राणरूप अश्व को (अयुक्त) नियुक्त किया हुआ है ॥२॥

भावार्थ : परमात्मा के साथ योग करके और प्राणसिद्धि प्राप्त करके मनुष्य आकाशमार्ग से जाना-आना कर सकते हैं ॥२॥


In Sanskrit:

ऋषि : निध्रुविः काश्यपः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मनः कर्तृत्वं वर्णयति।

पदपाठ : अयुक्त। सूरः ।एतशम् ।पवमानः ।मनौ ।अधि ।अन्तरिक्षेण ।यातवे॥

पदार्थ : (सूरः) प्रेरकः। [षू प्रेरणे धातोः ‘सुसूधाञ्गृधिभ्यः क्रन्।’ उ० २।२५ इत्यनेन क्रन् प्रत्ययः।] (पवमानः) क्रियाशीलः सोमः परमेश्वरः (अन्तरिक्षेण) आकाशमार्गेण (यातवे) यातुम् (मनौ अधि) मनुष्ये (एतशम्) प्राणरूपम् अश्वम्। [एतशः इत्यश्वनाम। निघं० १।१४।] (अयुक्त) नियुक्तवानस्ति ॥२॥

भावार्थ : परमात्मना सहयोगं प्राणसिद्धिं च प्राप्य मनुष्या आकाशमार्गेण गमनागमने कर्तुं क्षमन्ते ॥२॥२

टिप्पणी:१. ऋ० ९।६३।८।२. द्रष्टव्यम्, द० भा०, य० १७।६७; भावार्थः—यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाऽणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा।