Donation Appeal
Choose Mantra
Samveda/1228

धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः। हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजासि कृणुषे नदीष्वा॥१२२८

Veda : Samveda | Mantra No : 1228

In English:

Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : dharttaa divaH pavate kRRitvyo raso dakSho devaanaamanumaadyo nRRibhiH . hariH sRRijaano atyo na satvabhirvRRithaa paajaa.m si kRRiNuShe nadiiShvaa.1228

Component Words :
dhartaa. divaH .pavate .kRRitvyaH .rasaH .dakShaH .devaanaam .anumaadyaH .anu .maadyaH .nRRibhiH .hariH .sRRijaanaH. atyaH .na .satvabhiH .bRRithaa .paajaasi. kRRiNuShe. nadiiShu. aa .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५८ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ पुनः उसी विषय को दर्शाते हैं।

पदपाठ : धर्ता। दिवः ।पवते ।कृत्व्यः ।रसः ।दक्षः ।देवानाम् ।अनुमाद्यः ।अनु ।माद्यः ।नृभिः ।हरिः ।सृजानः। अत्यः ।न ।सत्वभिः ।बृथा ।पाजासि। कृणुषे। नदीषु। आ ॥

पदार्थ : (दिवः) कर्त्तव्य-अकर्त्तव्य के प्रकाश का (धर्ता) दाता, (कृत्व्यः) कर्मपरायण, (रसः) रसीला, (देवानाम्) प्रकाशक सूर्य, चन्द्र, अग्नि, विद्युत्, नक्षत्र आदियों को (दक्षः) बल देनेवाला, (नृभिः) मनुष्यों से (अनुमाद्यः) आराधनीय सोम परमेश्वर (पवते) सब जड़-चेतनरूप जगत् को पवित्र करता है। आगे प्रत्यक्षवत् वर्णन है—(हरिः) समुद्र में स्थित जलों को सूर्यकिरणों द्वारा हरकर आकाश में ले जानेवाले आप, हे परमात्मन् ! (सत्त्वभिः) अपने बलों द्वारा (सृजानः) बादलों से वर्षा करते हुए (नदीषु) नदियों में (वृथा) अनायास ही (पाजांसि) वेगों को (कृणुषे) उत्पन्न करते हो, (सृजानः अत्यः न) जैसे जोड़ा जाता हुआ घोड़ा रथ आदि में वेगों को उत्पन्न करता है ॥१॥यहाँ श्लिष्टोपमा अलङ्कार है ॥१॥

भावार्थ : जड़-चेतनरूप जगत् में जो कुछ भी बल, वेग, विवेक प्रकाश आदि है, वह सब परमात्मा से ही उत्पन्न हुआ है ॥१॥


In Sanskrit:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५५८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र पुनरपि स एव विषयः प्रदर्श्यते।

पदपाठ : धर्ता। दिवः ।पवते ।कृत्व्यः ।रसः ।दक्षः ।देवानाम् ।अनुमाद्यः ।अनु ।माद्यः ।नृभिः ।हरिः ।सृजानः। अत्यः ।न ।सत्वभिः ।बृथा ।पाजासि। कृणुषे। नदीषु। आ ॥

पदार्थ : (दिवः) कर्तव्याकर्तव्यप्रकाशस्य (धर्ता) दाता, (कृत्व्यः) कर्मपरायणः, (रसः) रसवान्, (देवानाम्) प्रकाशकानां सूर्यचन्द्रवह्निविद्युन्नक्षत्रादीनाम् (दक्षः) बलप्रदः, (नृभिः) मनुष्यैः (अनुमाद्यः) आराधनीयः सोमः परमेश्वरः (पवते) सर्वं जडचेतनात्मकं जगत् पुनाति। अथ प्रत्यक्षकृतमाह—(हरिः) सूर्यकिरणैः समुद्रस्थजलानां हर्ता त्वम् हे परमात्मन् ! (सत्त्वभिः) स्वकीयैः बलैः (सृजानः) मेघेभ्यो वृष्टिं विसृजन् (नदीषु) सरित्सु (वृथा) अनायासम् (पाजांसि) बलानि वेगान् वा। [पाजः इति बलनाम। निघं० २।९। पा धातोः ‘पातेर्बले जुट् च। उ० ४।२०४’ इत्यनेन बलेऽर्थे असुन् प्रत्ययो जुडागमश्च।] (कृणुषे) करोषि, उत्पादयसि, (सृजानः अत्यः न) सृज्यमानः अश्वो यथा रथादौ वेगान् करोति तद्वत् ॥१॥अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थ : जडचेतनात्मके जगति यत्किञ्चिद् बलवेगविवेकप्रकाशादिकं विद्यते तत्सर्वं परमात्मजनितमेव ॥१॥

टिप्पणी:१. ऋ० ९।७६।१, ‘कृणुषे’ इत्यत्र ‘कृणुते’। साम० ५५८।