Donation Appeal
Choose Mantra
Samveda/1263

एष दिवं व्यासरत्तिरो रजास्यस्तृतः। पवमानः स्वध्वरः॥१२६३

Veda : Samveda | Mantra No : 1263

In English:

Seer : shunaH shepa aajiigartiH sa devaraataH kRRitrimo vaishvaamitraH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha diva.m vyaasarattiro rajaa.m syastRRitaH . pavamaanaH svadhvaraH.1263

Component Words :
eShaH. divam .vyaasarat .vi .aasarat .tiraH .rajaasi .astRRitaH .a .stRRitaH. pavamaanaH .svadhvaraH .su. adhvaraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर जीवात्मा का विषय है।

पदपाठ : एषः। दिवम् ।व्यासरत् ।वि ।आसरत् ।तिरः ।रजासि ।अस्तृतः ।अ ।स्तृतः। पवमानः ।स्वध्वरः ।सु। अध्वरः॥

पदार्थ : (एषः) यह (स्वध्वरः) शुभ उपासना-रूप यज्ञ का कर्ता, (अस्तृतः) विघ्नों से अहिंसित (पवमानः) पुरुषार्थी जीवात्मा (रजांसि) रजोगुणों और तमोगुणों को (तिरः) तिरस्कृत करके (दिवम्) तेजस्वी परमात्मा को (व्यासरत्) वेग से प्राप्त कर लेता है ॥८॥

भावार्थ : मनुष्य को विघ्न तभी मार्ग से डिगाते हैं, जब वह रजोगुण, तमोगुण से दबा रहता है ॥८॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि जीवात्मविषय उच्यते।

पदपाठ : एषः। दिवम् ।व्यासरत् ।वि ।आसरत् ।तिरः ।रजासि ।अस्तृतः ।अ ।स्तृतः। पवमानः ।स्वध्वरः ।सु। अध्वरः॥

पदार्थ : (एषः) अयम् (स्वध्वरः) सूपासनायज्ञः, (अस्तृतः) विघ्नैरहिंसितः (पवमानः) पुरुषार्थी जीवात्मा (रजांसि) रजस्तमोगुणान्। [अत्र एकशेषः।] (तिरः) तिरस्कृत्य (दिवम्) द्युतिमन्तं परमात्मानम् (व्यासरत्) वेगेन प्राप्नोति ॥८॥

भावार्थ : मनुष्यं विघ्नास्तदैव मार्गात् प्रच्यावयन्ति यदा स रजस्तमोभ्यामभिभूतो भवति ॥८॥

टिप्पणी:१. ऋ० ९।३।८ ‘रजां॒स्यस्पृ॑तः’ इति पाठः।