Donation Appeal
Choose Mantra
Samveda/1302

येन देवाः पवित्रेणात्मानं पुनते सदा। तेन सहस्रधारेण पावमानीः पुनन्तु नः॥१३०२

Veda : Samveda | Mantra No : 1302

In English:

Seer : pavitra aa~NgirasaH vaa vasiShTho vaa ubhau vaa | Devta : pavamaanaaShyetaa | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : yena devaaH pavitreNaatmaana.m punate sadaa . tena sahasradhaareNa paavamaaniiH punantu naH.1302

Component Words :
yena . devaaH . pavitreNa . aatmaanam . punate . sadaa . tena . sahasradhaareNa . sahasra . dhaareNa . paavamaaniiH . punantu . naH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पवित्र आङ्गिरसः वा वसिष्ठो वा उभौ वा | देवता : पवमानाष्येता | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में फिर वेदाध्ययन हमें क्या प्राप्त कराये, यह कहा गया है।

पदपाठ : येन । देवाः । पवित्रेण । आत्मानम् । पुनते । सदा । तेन । सहस्रधारेण । सहस्र । धारेण । पावमानीः । पुनन्तु । नः॥

पदार्थ : (देवाः) दिव्यगुणों से युक्त विद्वान् लोग (येन पवित्रेण) जिस पवित्र ब्रह्मानन्द से (आत्मानम्) अपने आत्मा को (सदा) हमेशा (पुनते) पवित्र करते हैं, (तेन सहस्रधारेण) उस हजार धाराओं से बहनेवाले दिव्य आनन्द से (पावमानीः) पवमान देवतावाली ऋचाएँ (नः) हमें (पुनन्तु) पवित्र करें ॥५॥

भावार्थ : पावमानी ऋचाओं के गान से और उनमें वर्णित रसमय परमात्मा में ध्यान लगाने से कोई अद्वितीय दिव्य आनन्दरस का प्रवाह बहता हुआ उपासकों के चित्तों को पवित्र कर जाता है ॥५॥


In Sanskrit:

ऋषि : पवित्र आङ्गिरसः वा वसिष्ठो वा उभौ वा | देवता : पवमानाष्येता | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पुनर्वेदाध्ययनं नः किं प्रापयेदित्याह।

पदपाठ : येन । देवाः । पवित्रेण । आत्मानम् । पुनते । सदा । तेन । सहस्रधारेण । सहस्र । धारेण । पावमानीः । पुनन्तु । नः॥

पदार्थ : (देवाः) दिव्यगुणयुक्ता विद्वांसः (येन पवित्रेण) येन पूतेन ब्रह्मानन्देन (आत्मानम्) स्वात्मानम् (सदा) सर्वदा (पुनते) पवित्रं कुर्वन्ति (तेन सहस्रधारेण) तेन सहस्रधाराभिः प्रवहता दिव्यानन्देन (पावमानीः) पवमानदेवताका ऋचः (नः) अस्मान् (पुनन्तु) पवित्रान् कुर्वन्तु ॥५॥

भावार्थ : पावमानीनामृचां गानेन तत्र वर्णिते रसागारे परमात्मनि ध्यानेन च कोऽपि दिव्यानन्दरसप्रवाहः प्रसरन्नुपासकानां चेतांसि पवित्रीकरोति ॥५॥