Donation Appeal
Choose Mantra
Samveda/1303

पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम्। पुण्याश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति (ती)।।॥१३०३

Veda : Samveda | Mantra No : 1303

In English:

Seer : pavitra aa~NgirasaH vaa vasiShTho vaa ubhau vaa | Devta : pavamaanaaShyetaa | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : paavamaaniiH svastyayaniistaabhirgachChati naandanam . puNyaa.m shcha bhakShaanbhakShayatyamRRitatva.m cha gachChati.1303

Component Words :
paavamaaniiH . svastyayaniiH . svasti . ayaniiH . taabhiH . gachChati . naandanam . puNyaan . cha . bhakShaan . bhakShayati . amRRitatvam . a . mRRitatvam . cha . gachChati.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पवित्र आङ्गिरसः वा वसिष्ठो वा उभौ वा | देवता : पवमानाष्येता | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : आगे वेदाध्ययन का फल वर्णित करते हैं।

पदपाठ : पावमानीः । स्वस्त्ययनीः । स्वस्ति । अयनीः । ताभिः । गच्छति । नान्दनम् । पुण्यान् । च । भक्षान् । भक्षयति । अमृतत्वम् । अ । मृतत्वम् । च । गच्छति॥

पदार्थ : (पावमानीः) पवमान देवतावाली ऋचाएँ (स्वस्त्ययनीः) कल्याण करनेवाली हैं। (ताभिः) उन ऋचाओं से वेदों का अध्ययन करनेवाला (नान्दनम्) आनन्द के धाम मोक्ष को (गच्छति) पा लेता है, (पुण्यान् च) और पुण्यों से प्राप्त (भक्षान्) भोगों को (भक्षयति) भोगता है, (अमृतत्वं च) और अमृतस्वरूप को (गच्छति) प्राप्त कर लेता है।मोक्षधाम का वर्णन वेद में इस प्रकार से किया गया है—‘जहाँ आनन्द हैं, मोद हैं, तृप्तियाँ हैं, प्रमोद हैं, जहाँ मनोरथ करनेवाले के मनोरथ पूर्ण होते हैं, उस मोक्षधाम में ले जाकर मुझे अमर कर दो। हे इन्दु ! हे रसागार सोम परमात्मन् ! मुझ आत्मा के लिए तुम आनन्द को चुआओ’ (ऋ० ९।११३।११) ॥६॥

भावार्थ : पावमानी ऋचाओं के अर्थज्ञानपूर्वक गान से और तदनुकूल आचरण करने से अभ्युदय और निःश्रेयस की प्राप्ति होती है ॥६॥इस खण्ड में पावमानी ऋचाओं के अध्ययन का फल अमृतत्व आदि वर्णित होने से और पूर्व खण्ड में परमात्मा-जीवात्मा का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥दशम अध्याय में सप्तम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : पवित्र आङ्गिरसः वा वसिष्ठो वा उभौ वा | देवता : पवमानाष्येता | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ वेदाध्यायनस्य फलं वर्णयति।

पदपाठ : पावमानीः । स्वस्त्ययनीः । स्वस्ति । अयनीः । ताभिः । गच्छति । नान्दनम् । पुण्यान् । च । भक्षान् । भक्षयति । अमृतत्वम् । अ । मृतत्वम् । च । गच्छति॥

पदार्थ : (पावमानीः) पवमानदेवताका ऋचः (स्वस्त्ययनीः) कल्याणकारिण्यः सन्ति, (ताभिः) ऋग्भिः वेदाध्येता (नान्दनम्) आनन्दधाम मोक्षम्। [नन्दयतीति नन्दनः, स एव नान्दनः स्वार्थिकस्तद्धितप्रत्ययः।] (गच्छति) प्राप्नोति, (पुण्यान् च) पुण्यप्राप्तान् च (भक्षान्) भोगान् (भक्षयति) भुङ्क्ते, (अमृतत्वं च) अमृतस्वरूपं च (गच्छति) विन्दति ॥मोक्षधाम चैवं वर्णयति श्रुतिः—यत्रा॑न॒न्दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते। काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो परि॑ स्रव ॥ ऋ० ९।११३।११ इति ॥६॥

भावार्थ : पावमानीनामृचामर्थज्ञानपुरःसरं गानेन तदनुकूलाचरणेन चाभ्युदयनिःश्रेयसयोः प्राप्तिर्जायते ॥६॥अस्मिन् खण्डे पावमानीनामृचामध्ययनफलस्यामृतत्वादेर्वर्णनात् पूर्वस्मिन् खण्डे च परमात्मजीवात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥