Donation Appeal
Choose Mantra
Samveda/1311

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥१३११

Veda : Samveda | Mantra No : 1311

In English:

Seer : shata.m vaikhaanasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavamaano rathiitamaH shubhrebhiH shubhrashastamaH . harishchandro marudgaNaH.1311

Component Words :
pavamaanaH . rathiitam . shubhrebhiH . shubhrashastamaH . shubhra . shastam . harishchandra . hari . chandraH . marudgaNaH . marut . gaNaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा के गुणों का वर्णन है।

पदपाठ : पवमानः । रथीतम् । शुभ्रेभिः । शुभ्रशस्तमः । शुभ्र । शस्तम् । हरिश्चन्द्र । हरि । चन्द्रः । मरुद्गणः । मरुत् । गणः॥

पदार्थ : (पवमानः) पवित्रकर्ता जगत्स्रष्टा परमेश्वर (रथीतमः) रथियों में श्रेष्ठ, (शुभ्रेभिः) शुभ्र गुण-कर्मों से (शुभ्रशस्तमः) अतिशय निर्मल यशवाला, (हरिश्चन्द्रः) मनोहर आह्लाद देनेवाला और (मरुद्गणः) प्राण-रूप या पवन-रूप गणोंवाला है ॥२॥

भावार्थ : सूर्य, चाँद, पवन, बिजली आदि और मानव-शरीर जिसके बनाये हुए रथ हैं, ऐसे अत्यन्त यशस्वी, परमानन्ददायक, प्राण आदि को चलानेवाले परमेश्वर का ज्ञान सबको पाना चाहिए ॥२॥


In Sanskrit:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मनो गुणान् वर्णयति।

पदपाठ : पवमानः । रथीतम् । शुभ्रेभिः । शुभ्रशस्तमः । शुभ्र । शस्तम् । हरिश्चन्द्र । हरि । चन्द्रः । मरुद्गणः । मरुत् । गणः॥

पदार्थ : (पवमानः) पावकः सोमः जगत्स्रष्टा परमेश्वरः (रथीतमः) रथवत्सु श्रेष्ठः। [रथितमः इति प्राप्ते ‘ईद् रथिनः’। अ० ८।२।१७ वा० इत्यनेन इकारस्य ईकारादेशः।] (शुभ्रेभिः) शुभ्रैः गुणैः (शुभ्रशस्तमः) निर्मलतमयशोयुक्तः, (हरिश्चन्द्रः) हृदयहार्याह्लादः। [हरिः मनोहरः चन्द्रः आह्लादो यस्य सः। चदि आह्लादे। ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे’ अ० ६।१।१५१ इति सुडागमः।] (मरुद्गणः) मरुतः प्राणा वायवो वा गणा यस्य तथाविधश्च वर्तते ॥२॥

भावार्थ : सूर्यचन्द्रपवनविद्युदादयो मानवदेहाश्च यस्य रथाः सन्ति स यशस्वितमः परमानन्दः प्राणादीनां नायकः परमेश्वरः सर्वैर्ज्ञातव्यः ॥२॥

टिप्पणी:१. ऋ० ९।६६।२६।