Donation Appeal
Choose Mantra
Samveda/1310

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत। जीरा अजिरशोचिषः॥१३१०

Veda : Samveda | Mantra No : 1310

In English:

Seer : shata.m vaikhaanasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavamaanasya jighnato hareshchandraa asRRikShata . jiiraa ajirashochiShaH.1310

Component Words :
pavamaanasya . jighnataH . hareH . chandraaH . asRRikShata . jiiraaH . ajirashochiShaH . ajira . shochiShaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा की धाराओं का वर्णन है।

पदपाठ : पवमानस्य । जिघ्नतः । हरेः । चन्द्राः । असृक्षत । जीराः । अजिरशोचिषः । अजिर । शोचिषः॥

पदार्थ : (पवमानस्य) अन्तरात्मा को पवित्र करनेवाले, (जिघ्नतः) दोषों को विनष्ट करनेवाले, (हरेः) चित्ताकर्षक परमात्मा की (चन्द्राः) आनन्ददायिनी (अजिरशोचिषः) अक्षय प्रकाशवाली (जीराः) शीघ्रगामिनी आनन्द-धाराएँ (असृक्षत) छूट रही हैं ॥१॥

भावार्थ : परमात्मा की आनन्द-धाराओं में डुबकी लगाकर स्तोता जन निर्मल अन्तःकरणवाले होकर कृतकृत्य हो जाते हैं ॥१॥


In Sanskrit:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मनो धारा वर्णयति।

पदपाठ : पवमानस्य । जिघ्नतः । हरेः । चन्द्राः । असृक्षत । जीराः । अजिरशोचिषः । अजिर । शोचिषः॥

पदार्थ : (पवमानस्य) अन्तरात्मानं पुनानस्य, (जिघ्नतः) दोषान् विनाशयतः [हन्तेः शतरि छान्दसः शपः श्लुः।] (हरेः) चित्ताकर्षकस्य परमात्मनः (चन्द्राः) आह्लादकारिण्यः,(अजिरशोचिषः) अक्षयरोचिषः, (जीराः) क्षिप्रगामिन्यः आनन्दधाराः। [जीराः इति क्षिप्रनाम। निघं० २।१५।] (असृक्षत) विसृज्यन्ते ॥१॥

भावार्थ : परमात्मन आनन्दधारासु निमज्ज्य स्तोतारो निर्मलान्तःकरणाः सन्तः कृतकृत्या जायन्ते ॥१॥

टिप्पणी:१. ऋ० ९।६६।२५, ‘जिघ्नतो’ इत्यत्र ‘जङ्घ्न॑तो॒’।