Donation Appeal
Choose Mantra
Samveda/1316

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत्। पुनानो वारमत्येष्यव्ययश्येनो न योनिं घृतवन्तमासदत्॥१३१६

Veda : Samveda | Mantra No : 1316

In English:

Seer : vasurbhaaradvaajaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : asaavi somo aruSho vRRiShaa harii raajeva dasmo abhi gaa achikradat . punaano vaaramatyeShyavyaya.m shyeno na yoni.m ghRRitavantamaasadat.1316

Component Words :
aasavi . somaH . aruShaH . vRRiShaa . hariH . raajaa . iva . dasmaH . abhi . gaaH . achikradat . punaanaH . vaaram . ati . eShi . avyayam . shyenaH . na . yonim . ghRRitavantam . aa . asadat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसुर्भारद्वाजः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में परमात्मा के विषय में की जा चुकी है। यहाँ सोम ओषधि का विषय और जीवात्मा का विषय वर्णित किया जा रहा है।

पदपाठ : आसवि । सोमः । अरुषः । वृषा । हरिः । राजा । इव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । अति । एषि । अव्ययम् । श्येनः । न । योनिम् । घृतवन्तम् । आ । असदत्॥

पदार्थ : प्रथम—सोमौषधि के पक्ष में। (अरुषः) चमकीले, (वृषा) रसवर्षक, (हरिः) हरे रंग के (सोमः) ओषधिराज सोम में से (असावि) मैंने रस निकाला है। (दस्मः) दर्शनीय यह, मानो (गाः अभि) गाय के दूध में मिलने के लिए (अचिक्रदत्) बोल रहा है, (राजा इव) जैसे कोई राजा (दस्मः) शत्रुओं का विनाशक होता हुआ (गाः अभि) शत्रुओं की भूमियों पर आक्रमण करके (अचिक्रदत्) जयघोष करता है। हे ओषधिराज सोम ! (पुनानः) शुद्ध किये जाते हुए तुम (अव्ययं वारम् अत्येषि) भेड़ के बालों से बनी हुई दशापवित्र नामक छन्नी में से छनकर पार होते हो। देखो, यह ओषधिराज सोम (घृतवन्तम्) घृतयुक्त (योनिम्) यज्ञगृह में (आसदत्) आया है, (श्येनः न) जैसे वायु (घृतवन्तम्) जल-कणों से युक्त (योनिम्) अन्तरिक्ष में (आसदत्) आता है ॥द्वितीय—जीवात्मा के पक्ष में। (सोम) प्रेरक जीवात्मा (असावि) ऐश्वर्यवान् किया गया है। (अरुषः) ज्ञान के प्रकाश से प्रकाशमान, (वृषा) ज्ञानवर्षक, (हरिः) देहरूप रथ को चलानेवाला, (दस्मः) शत्रुओं का विनाशक यह आत्मा (गाः अभि) इन्द्रियों को लक्ष्य करके (अचिक्रदत्) कर्तव्य-अकर्तव्य का उपदेश करे, (राजा इव) जैसे कोई राजा (गाः अभि) प्रजाओं को लक्ष्य करके (अचिक्रदत्) राजनियमों की घोषणा करता है। हे जीवात्मन् ! तू (पुनानः) स्वयं को पवित्र करता हुआ (वारम् अति) रुकावट डालनेवाले विघ्नों को पार करके (अव्ययम्) अविनश्वर परमात्मा को (एषि) प्राप्त कर। (श्येनः न योनिम्) बाज पक्षी जैसे उड़ान भरने के लिए अन्तरिक्ष को प्राप्त करता है, वैसे ही यह आत्मा (घृतवन्तम्) तेजस्वी (योनिम्) जगत् के कारण परमात्मा को (आसदत्) प्राप्त करे ॥१॥यहाँ श्लेष और श्लिष्टोपमा अलङ्कार हैं। प्रथम व्याख्या में ‘अभि गा अचिक्रदत्’ में व्यङ्ग्योत्प्रेक्षा है ॥१॥

भावार्थ : जैसे पक्षी उड़कर एक स्थान से दूसरे स्थान को पहुँच जाते हैं, वैसे ही मनुष्य उन्नति करके परमात्मा को प्राप्त करें ॥१॥


In Sanskrit:

ऋषि : वसुर्भारद्वाजः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५६२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र सोमौषधिविषयो जीवात्मविषयश्च वर्ण्यते।

पदपाठ : आसवि । सोमः । अरुषः । वृषा । हरिः । राजा । इव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । अति । एषि । अव्ययम् । श्येनः । न । योनिम् । घृतवन्तम् । आ । असदत्॥

पदार्थ : प्रथमः—सोमौषधिपरः। (अरुषः) आरोचमानः, (वृषा) रसवर्षकः, (हरिः) हरितवर्णः। [हरिः सोमो हरितवर्णः निरु० ४।१९।] (सोमः) ओषधिराजः सोमः (असावि) मया अभिषुतोऽस्ति। (दस्मः) दर्शनीयः अयम् (गाः अभि) गव्यानि पयांसि अभिलक्ष्य इव (अचिक्रदत्) शब्दायते, (राजा इव) यथा सम्राट् (दस्मः) शत्रूणामुपक्षयिता सन् (गाः अभि) शत्रुराष्ट्राणां भूमीः अभिक्रम्य (अचिक्रदत्) जयघोषं करोति। हे सोम ओषधिराट् ! (पुनानः) पूयमानः त्वम् (अव्ययं वारम्) अविबालमयं दशापवित्रम् (अत्येषि) अतीत्य गच्छसि। पश्यत, अयम् ओषधिराजः सोमः (घृतवन्तम्) आज्यवन्तम् (योनिम्) यज्ञगृहम्। [योनिः गृहनाम। निघं० ३।४।] (आसदत्) आसीदति, (श्येनः न) यथा वायुः। [श्येन इति अन्तरिक्षस्थाने निरुक्ते पठितम्।] (घृतवन्तम्) उदकवन्तम् (योनिम्) अन्तरिक्षम्। [योनिरन्तरिक्षं, महानवयवः। निरु० २।८।] (आसदत्) आसीदति ॥द्वितीयः—जीवात्मपरः। (सोमः) प्रेरको जीवात्मा (असावि) ऐश्वर्यवान् कृतोऽस्ति। (अरुषः) ज्ञानप्रकाशेन आरोचमानः, (वृषा) ज्ञानवर्षकः, (हरिः) देहरथस्य हर्ता, (दस्मः) शत्रूणां क्षयकरः एष आत्मा (गाः अभि) इन्द्रियाणि अभिलक्ष्य (अचिक्रदत्) कर्तव्याकर्तव्यमुपदिशेत्, (राजा इव) कश्चित् सम्राड् यथा (गाः अभि) प्रजाः अभिलक्ष्य (अचिक्रदत्) राज-नियमान् घोषयति। हे जीवात्मन् ! त्वम् (पुनानः) स्वात्मानं पवित्रयन् (वारम् अति) निरोधकं विघ्नजातम् अतिक्रम्य (अव्ययम्) अविनश्वरं परमात्मानम् (एषि) प्राप्नुहि। (श्येनः न योनिम्) श्येनः पक्षी यथा उड्डयनाय (योनिम्) अन्तरिक्षम् प्राप्नोति तथा एष आत्मा (घृतवन्तम्) तेजस्विनम् (योनिम्) जगतो निमित्तकारणं परमात्मानम् (आसदत्) प्राप्नुयात् ॥१॥अत्र श्लेषः श्लिष्टोपमा चालङ्कारः। प्रथमे व्याख्याने ‘अभि गा अचिक्रदत्’ इति व्यङ्ग्योत्प्रेक्षा च ॥१॥

भावार्थ : पक्षिणो यथोड्डीय स्थानात् स्थानान्तरं प्राप्नुवन्ति तथैव मनुष्या उन्नतिं कृत्वा परमात्मानं प्राप्नुयुः ॥१॥

टिप्पणी:१. ऋ० ९।८२।१, ‘पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तव॑न्तमा॒सद॑म्’ इत्युत्तरार्धः। साम० ५६२।