Donation Appeal
Choose Mantra
Samveda/1327

तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः॥१३२७

Veda : Samveda | Mantra No : 1327

In English:

Seer : manuraapsavaH | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : tava drapsaa udapruta indra.m madaaya vaavRRidhuH . tvaa.m devaaso amRRitaaya ka.m papuH.1327

Component Words :
tava . drapsaaH . udaprutaH . uda . prataH . indram . madaaya . vaavRRidhuH . svaam . devaaShaH . amRRitaaya . a . mRRitaaya . kam . papuH. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मनुराप्सवः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में पुनः परमात्मा के आनन्दरसों का वर्णन है।

पदपाठ : तव । द्रप्साः । उदप्रुतः । उद । प्रतः । इन्द्रम् । मदाय । वावृधुः । स्वाम् । देवाषः । अमृताय । अ । मृताय । कम् । पपुः॥ ।

पदार्थ : हे सोम ! हे रसागार परमेश्वर ! (तव) आपके (द्रप्साः) वेग से बहनेवाले आनन्द-रस (उदप्रुतः) अन्तःकरण में तरङ्गें उठानेवाले होते हैं। वे (इन्द्रम्) जीवात्मा को (मदाय) तृप्तिलाभ के लिए (वावृधुः) बढ़ाते हैं। (देवासः) विद्वान् लोग (कम्) सुन्दर, सर्वोपरि विराजमान, सुखस्वरूप (त्वाम्) आपको (अमृताय) अमर पद की प्राप्ति के लिए (पपुः) पान करते हैं ॥२॥

भावार्थ : परमेश्वररूप हिमालय से निकली हुई आनन्द-रस की नदी में ही स्नान करके योगी लोग मोक्ष-पद के अधिकारी होते हैं, भौतिक गङ्गा, यमुना, सरस्वती आदि नदियों में स्नान करके नहीं ॥२॥


In Sanskrit:

ऋषि : मनुराप्सवः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ पुनः परमात्मन आनन्दरसान् वर्णयति।

पदपाठ : तव । द्रप्साः । उदप्रुतः । उद । प्रतः । इन्द्रम् । मदाय । वावृधुः । स्वाम् । देवाषः । अमृताय । अ । मृताय । कम् । पपुः॥ ।

पदार्थ : हे सोम ! हे रसागार परमेश ! (तव) त्वदीयाः (द्रप्साः) द्रुतगामिनः आनन्दरसाः (उदप्रुतः) अन्तःकरणे तरङ्गोत्थापकाः भवन्ति। [उदकानि तरङ्गान् प्रवयन्ति उत्थापयन्तीति उदप्रुतः। प्रुङ् गतौ ण्यन्तः। उदकस्य उदादेशः।] ते (इन्द्रम्) जीवात्मानम् (मदाय) तृप्तिलाभाय (वावृधुः) वर्धयन्ति। (देवासः) विद्वांसः (कम्) कमनीयं सर्वातिक्रान्तं सुखस्वरूपं च [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२३।] (त्वाम्) त्वा (अमृताय) अमरपदप्राप्तये (पपुः) पिबन्ति, आस्वदन्ते ॥२॥

भावार्थ : परमेश्वररूपाद्धिमालयान्निःसृतायामानन्दरसतरङ्गिण्यामेव स्नात्वा योगिनो जना मोक्षपदाधिकारिणो जायन्ते न तु भौतिकीषु गङ्गायमुनासरस्वत्यादिषु नदीषु स्नात्वा ॥२॥

टिप्पणी:१. ऋ० ९।१०६।८।