Donation Appeal
Choose Mantra
Samveda/1346

युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा। अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर (बी)।।॥१३४६

Veda : Samveda | Mantra No : 1346

In English:

Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : yu~NkShvaa hi keshinaa harii vRRiShaNaa kakShyapraa . athaa na indra somapaa giraamupashruti.m chara.1346

Component Words :
yu~NkShva . hi . keshinaa . hariiiti . vRRiShaNaa . kakShyapraa . kakShya . praa . atha . naH . indra . somapaaH . soma . paaH . giraam . upashritam . upa . shrutim . chara.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में परमेश्वर से प्रार्थना की गयी है।

पदपाठ : युङ्क्ष्व । हि । केशिना । हरीइति । वृषणा । कक्ष्यप्रा । कक्ष्य । प्रा । अथ । नः । इन्द्र । सोमपाः । सोम । पाः । गिराम् । उपश्रितम् । उप । श्रुतिम् । चर॥

पदार्थ : हे (सोमपाः) सौम्य गुणों के रक्षक (इन्द्र) परमात्मन् ! जैसे आप (केशिना) सूर्य-किरणों से युक्त, (वृषणा) बलवान् (कक्ष्यप्रा) अपनी-अपनी भ्रमण-कक्षा में वेग से गति करते हुए (हरी) परस्पर आकर्षण से युक्त चन्द्रमा और भूमण्डल को आपस में जोड़ते हो, वैसे ही (केशिना) जीवात्मा के प्रकाश से युक्त, (कक्ष्यप्रा) अपने-अपने विषय की कक्षा में चलते हुए (हरी) ज्ञानेन्द्रिय-कर्मेन्द्रिय रूप घोड़ों को (युङ्क्ष्व) परस्पर सहयोगवाला करो। (अथ) इस प्रकार (नः) हमारी (गिराम्) सब प्रार्थना-वाणियों की (उपश्रुतिम्) सुनवाई (चर) करो ॥३॥यहाँ श्लिष्ट वाचकलुप्तोपमा अलङ्कार है ॥३॥

भावार्थ : जैसे भूलोक और चन्द्रलोक एक-दूसरे के साथ सामञ्जस्य से वर्तमान हुए सूर्य का परिभ्रमण करते हैं, वैसे ही ज्ञानेन्द्रियाँ और कर्मेन्द्रियाँ आपस के सहयोग से मनुष्य का जीवन सञ्चालित करती हैं ॥३॥इस खण्ड में अध्यात्म और राष्ट्र का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥दशम अध्याय में द्वादश खण्ड समाप्त ॥दशम अध्याय समाप्त॥पञ्चम प्रपाठक में द्वितीय अर्ध समाप्त ॥


In Sanskrit:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ परमेश्वरं प्रार्थयते।

पदपाठ : युङ्क्ष्व । हि । केशिना । हरीइति । वृषणा । कक्ष्यप्रा । कक्ष्य । प्रा । अथ । नः । इन्द्र । सोमपाः । सोम । पाः । गिराम् । उपश्रितम् । उप । श्रुतिम् । चर॥

पदार्थ : हे (सोमपाः) सौम्यगुणानाम् रक्षक (इन्द्र) परमात्मन् ! यथा त्वम् (केशिना) केशिनौ सूर्यरश्मियुक्तौ। [केशी केशा रश्मयस्तैस्तद्वान् भवति। निरु० १२।२५।] (वृषणा) वृषणौ बलवन्तौ, (कक्ष्यप्रा) कक्ष्यप्रौ स्वस्वभ्रमणकक्षामनुधावमानौ। [कक्ष्यां सूर्यपरिभ्रमणमार्गं प्रवेते गच्छतः यौ तौ।] (हरी) परस्पराकर्षणयुक्तौ चन्द्रभूगोलौ परस्परं योजयसि, तथैव (केशिना) जीवात्मप्रकाशयुक्तौ (वृषणा) बलवन्तौ कक्ष्यप्रा स्वस्वविषयकक्षामनुधावमानौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युङ्क्ष्व) परस्परं सहयोगिनौ कुरु। (अथ) एवं च (नः) अस्माकम् (गिराम्) सर्वासां प्रार्थनावाचाम् (उपश्रुतिम्) श्रवणम्, पूर्तिम् (चर) कुरु ॥३॥२अत्र श्लिष्टो वाचकलुप्तोपमालङ्कारः ॥३॥

भावार्थ : यथा भूलोकचन्द्रलोकौ परस्परं सामञ्जस्येन वर्तमानौ सूर्यं परितो भ्रमतस्तथैव ज्ञानेन्द्रियकर्मेन्द्रिये पारस्परिकसहयोगेन मनुष्यस्य जीवनं सञ्चालयतः ॥३॥अस्मिन् खण्डेऽध्यात्मविषयस्य राष्ट्रविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालराम-भगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके पञ्चमः प्रपाठकः समाप्तिमगात् ॥

टिप्पणी:१. ऋ० १।१०।३, ‘युङ्क्ष्वा’ इत्यत्र ‘युक्ष्वा’।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रेऽस्मिन्निन्द्रशब्देनेश्वरसूर्यौ गृहीतौ।