Donation Appeal
Choose Mantra
Samveda/1353

उत स्वराजो अदितिरदब्धस्य व्रतस्य ये। महो राजान ईशते (खि)।। [धा. । उ । स्व. ।]॥१३५३

Veda : Samveda | Mantra No : 1353

In English:

Seer : vasiShTho maitraavaruNiH | Devta : aadityaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uta svaraajo aditiradabdhasya vratasya ye . maho raajaana iishate.1353

Component Words :
uta . svaraajaH . sva . raajaH . aditiH . a . ditiH . adabdhasya . a . dabdhasya . vratasya . ye . mahaH . raajaanaH . iishate.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : आदित्यः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में जगन्माता अदिति और विद्वान् जनों का वर्णन है।

पदपाठ : उत । स्वराजः । स्व । राजः । अदितिः । अ । दितिः । अदब्धस्य । अ । दब्धस्य । व्रतस्य । ये । महः । राजानः । ईशते॥

पदार्थ : (उत) और (स्वराजः) स्वराज्यसम्पन्न उपासक विद्वान् जन तथा (अदितिः) अखण्डनीय जगन्माता, (ये) जो (अदब्धस्य) अटूट (व्रतस्य) संकल्प तथा कर्म के (राजानः) राजा हैं, वे (महः) महान् ऐश्वर्य के (ईशते) स्वामी होते हैं अर्थात् महान् ऐश्वर्य देने की क्षमता रखते हैं ॥३॥

भावार्थ : जो लोग परमात्मा की तथा चरित्रवान् विद्वानों की सङ्गति करते, हैं वे परमैश्वर्यवान् हो जाते हैं ॥३॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : आदित्यः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ जगन्माता अदितिः विद्वांसो जनाश्च वर्ण्यन्ते।

पदपाठ : उत । स्वराजः । स्व । राजः । अदितिः । अ । दितिः । अदब्धस्य । अ । दब्धस्य । व्रतस्य । ये । महः । राजानः । ईशते॥

पदार्थ : (उत) अपि च (स्वराजः) स्वराज्य-संपन्नाः उपासकाः विद्वांसः (अदितिः) अखण्डनीया जगन्माता च (ये अदब्धस्य) अखण्डितस्य (व्रतस्य) संकल्पस्य कर्मणश्च (राजानः) सम्राजः सन्ति ते (महः) महतः ऐश्वर्यस्य (ईशते) ईश्वरा भवन्ति, महदैश्वर्यं प्रदातुं क्षमन्ते इत्यर्थः। [महः इत्यत्र ‘अधीगर्थदयेषां कर्मणि’। अ० २।३।५२ इति कर्मणि षष्ठी] ॥३॥

भावार्थ : ये परमात्मनश्चरित्रवतां विदुषां च संगतिं कुर्वन्ति ते परमैश्वर्यवन्तो जायन्ते ॥३॥

टिप्पणी:१. ऋ० ७।६६।६।