Donation Appeal
Choose Mantra
Samveda/1382

उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि। धनञ्जयो रणेरणे (ति)।।॥१३८२

Veda : Samveda | Mantra No : 1382

In English:

Seer : gotamo raahuugaNaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uta bruvantu jantava udagnirvRRitrahaajani . dhana~njayo raNeraNe.1382

Component Words :
uta . bravantu . jantavaH . ut . agniH . vRRitrahaa . vRRitra . haa . ahani . dhana~njanayaH . dhanam . jayaH . raNeraNe . raNe . raNe. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में उपासक क्या कहें, यह वर्णन है।

पदपाठ : उत । ब्रवन्तु । जन्तवः । उत् । अग्निः । वृत्रहा । वृत्र । हा । अहनि । धनञ्जनयः । धनम् । जयः । रणेरणे । रणे । रणे॥ ।

पदार्थ : (उत) और (जन्तवः) द्वितीय जन्म ग्रहण किये हुए द्विज उपासक (ब्रुवन्तु) हर्ष के साथ कहें कि यह (वृत्रहा) विघ्नविनाशक (अग्निः) अग्रनायक परमेश्वर (उद् अजनि) हमारे हृदय में प्रादुभूर्त हो गया है, जो (रणे-रणे) प्रत्येक देवासुरसङ्ग्राम में (धनञ्जयः) दिव्य धन प्राप्त करानेवाला है ॥४॥

भावार्थ : आन्तरिक और बाह्य देवासुरसङ्ग्राम में परमेश्वर-विश्वासियों की विजय होती है और विजय से उन्हें दिव्य तथा भौतिक धन प्राप्त होते हैं ॥४॥इस खण्ड में परमेश्वरोपासना का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है, यह जानना चाहिए ॥बारहवें अध्याय में प्रथम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथोपासकाः किं कुर्वन्त्वित्याह।

पदपाठ : उत । ब्रवन्तु । जन्तवः । उत् । अग्निः । वृत्रहा । वृत्र । हा । अहनि । धनञ्जनयः । धनम् । जयः । रणेरणे । रणे । रणे॥ ।

पदार्थ : (उत) अपि च (जन्तवः) अधिगतद्वितीयजन्मानो द्विजाः उपासकाः। [जन्यन्ते आचार्येण ये ते जन्तवो द्विजाः। कमिमनिजनिगाभायाहिभ्यश्च। उ० १।७३ इति जनेस्तुः प्रत्ययः।] (ब्रुवन्तु) हर्षेण कथयन्तु यत् अयम् (वृत्रहा) विघ्नहन्ता (अग्निः) अग्रनायकः परमेश्वरः (उद् अजनि) अस्माकं हृदये प्रादुर्भूतोऽस्ति। यः (रणे-रणे) संग्रामे संग्रामे, प्रतिदेवासुरसंग्रामम् (धनञ्जयः२) दिव्यधनस्य प्रापयिता वर्तते ॥४॥३

भावार्थ : आन्तरिके बाह्ये चापि देवासुरसंग्रामे परमेश्वरविश्वासिनां विजयो भवति विजयेन च तैर्दिव्यानि भौतिकानि च धनानि प्राप्यन्ते ॥४॥अस्मिन् खण्डे परमेश्वरोपासनाविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति मन्तव्यम् ॥

टिप्पणी:१. ऋ० १।७४।३।२. (धनञ्जयः) यो धनेन जापयति स—इति ऋग्भाष्ये द०।३. ऋग्भाष्ये दयानन्दर्षिरप्यत्राग्निशब्देन परमेश्वरार्थं गृहीतवान्।