Donation Appeal
Choose Mantra
Samveda/1437

घृतं पवस्व धारया यज्ञेषु देववीतमः। अस्मभ्यं वृष्टिमा पव॥१४३७

Veda : Samveda | Mantra No : 1437

In English:

Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ghRRita.m pavasva dhaarayaa yaj~neShu devaviitamaH . asmabhya.m vRRiShTimaa pava.1437

Component Words :
ghRRitam . pavasva . dhaarayaa . yaj~neShu . devaviitamaH . deva . viitamaH . asmabhyam . vRRiShTim . aa . pava.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर परमेश्वर से प्रार्थना करते हैं।

पदपाठ : घृतम् । पवस्व । धारया । यज्ञेषु । देववीतमः । देव । वीतमः । अस्मभ्यम् । वृष्टिम् । आ । पव॥

पदार्थ : हे जगत्पति ! (यज्ञेषु) उपासनारूप यज्ञों में (देववीतमः) अतिशय दिव्य गुणों को प्राप्त करानेवाले आप (धारया) धारा रूप में (घृतम्) स्नेह तथा दीप्ति को (पवस्व) हमारे लिए प्रेरित करो। (अस्मभ्यम्) हम उपासकों के लिए (वृष्टिम्) आनन्दवर्षा को (आ पव) रिमझिम बरसाओ ॥३॥

भावार्थ : उपासना किया हुआ जगदीश्वर उपासक के लिए अपने प्रेम, आनन्द और अक्षयतेज को प्रदान करता है ॥३॥


In Sanskrit:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः परमेश्वरं प्रार्थयते।

पदपाठ : घृतम् । पवस्व । धारया । यज्ञेषु । देववीतमः । देव । वीतमः । अस्मभ्यम् । वृष्टिम् । आ । पव॥

पदार्थ : हे जगत्पते ! (यज्ञेषु) उपासनारूपेषु अध्वरेषु (देववीतमः) अतिशयेन दिव्यगुणानां प्रापयिता त्वम् (धारया) प्रवाहसन्तत्या (घृतम्) स्नेहं दीप्तिं च। [घृ क्षरणदीप्त्योः, जुहोत्यादिः।] (पवस्व) अस्मभ्यं प्रेरय। (अस्मभ्यम्) उपासकेभ्यः (वृष्टिम्) आनन्दवर्षाम् (आ पव) आक्षारय ॥३॥

भावार्थ : उपासितो जगदीश्वर उपासकाय स्वकीयं स्नेहमानन्दमजस्रं तेजश्च प्रयच्छति ॥३॥

टिप्पणी:१. ऋ० ९।४९।३।