Donation Appeal
Choose Mantra
Samveda/1438

स न ऊर्जे व्यकऽ.व्ययं पवित्रं धाव धारया। देवासः शृणवन् हि कम्॥१४३८

Veda : Samveda | Mantra No : 1438

In English:

Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa na uurje vya3vyaya.m pavitra.m dhaava dhaarayaa . devaasaH shRRiNavanhi kam.1438

Component Words :
saH . naH . uurje . vi . avyayam . pavitram . ghaava . dhaarayaa . devaasaH . shRRiNvan . hi . kam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे पुनः उसी विषय में कहते हैं।

पदपाठ : सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । घाव । धारया । देवासः । शृण्वन् । हि । कम्॥

पदार्थ : हे भक्तवत्सल देव ! (सः) वह प्रसिद्ध आप (नः) हमें (ऊर्जे) बल और प्राणशक्ति देने के लिए हमारे (पवित्रम्) पवित्र (अव्ययम्) अविनाशी अन्तरात्मा को (धारया) आनन्द की धारा के साथ (वि धाव) शीघ्रता से प्राप्त होवो। (देवासः) विद्वान् उपासक लोग (हि) अवश्य (कम्) सुख से (शृणवन्)आपके सन्देशों को सुनें ॥४॥

भावार्थ : जगदीश्वर की मैत्री में निवास करते हुए स्तोता जन बल, प्राणशक्ति, आनन्द और दिव्य सन्देश प्राप्त करके धार्मिक जीवन व्यतीत करते हैं ॥४॥


In Sanskrit:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । घाव । धारया । देवासः । शृण्वन् । हि । कम्॥

पदार्थ : हे भक्तवत्सल देव ! (सः) प्रसिद्धः त्वम् (नः) अस्माकम् (ऊर्जे) बलाय प्राणशक्तये च। [ऊर्ज बलप्राणनयोः, चुरादिः।] अस्माकम् (पवित्रम्) परिपूतम् (अव्ययम्) अविनाशिनमन्तरात्मानम् (धारया) आनन्दधारया सह (वि धाव) प्रद्रव। (देवासः) विद्वांसः उपासकाः, (हि) निश्चयेन (कम्) सुखपूर्वकम् (शृणवन्) तव सन्देशान् शृण्वन्तु ॥४॥

भावार्थ : जगदीश्वरस्य सख्ये वसन्तः स्तोतारो बलं प्राणशक्तिमानन्दं च प्राप्य धार्मिकं जीवनं यापयन्ति ॥४॥

टिप्पणी:१. ऋ० ९।४९।४।