Donation Appeal
Choose Mantra
Samveda/1461

उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा। सरस्वती स्तोम्या भूत् (हौ)।। [धा. । उ नास्ति । स्व. नास्ति।]॥१४६१

Veda : Samveda | Mantra No : 1461

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : sarasvatii | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uta naH priyaa priyaasu saptasvasaa sujuShTaa . sarasvatii stomyaa bhuut.1461

Component Words :
uta . naH . priyaa . priyaasu . saptasvasaa . sapta . svasaa . sujuShTaa . juShTaa . sarasvatii . stomyaa . bhuut.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : सरस्वती | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में वेदवाणी का विषय है।

पदपाठ : उत । नः । प्रिया । प्रियासु । सप्तस्वसा । सप्त । स्वसा । सुजुष्टा । जुष्टा । सरस्वती । स्तोम्या । भूत्॥

पदार्थ : (उत) और (प्रियासु प्रिया) प्यारी माताओं में अत्यधिक प्रिय, (सप्तस्वसा) गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्क्ति, त्रिष्टुप्, जगती रूप सात बहिनोंवाली, (सुजुष्टा) वेदज्ञ महर्षियों द्वारा भली-भाँति सेवित (सरस्वती) ज्ञानमयी वेदमाता (नः)हमारी (स्तोम्या) स्तुतिपात्र अर्थात् अध्ययन-अध्यापन की पात्र (भूत्) होवे ॥१॥

भावार्थ : वेदों का अध्ययन करके, उनसे सब विद्याएँ तथा परमात्मा की उपासना का प्रकार जानकर अभ्युदय और निःश्रेयस सिद्ध करने चाहिएँ ॥१॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : सरस्वती | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ वेदवाग्विषयमाह।

पदपाठ : उत । नः । प्रिया । प्रियासु । सप्तस्वसा । सप्त । स्वसा । सुजुष्टा । जुष्टा । सरस्वती । स्तोम्या । भूत्॥

पदार्थ : (उत) अपि च (प्रियासु प्रिया) स्नेहमयीषु मातृषु प्रियतमा, (सप्तस्वसा)गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीरूपसप्त-भगिनीयुता, (सुजुष्टा) वेदज्ञैर्महर्षिभिः सुसेविता (सरस्वती) ज्ञानमयी वेदमाता (नः) अस्माकम् (स्तोम्या) स्तोतुमर्हा अध्येया (भूत्) भवतु ॥१॥२

भावार्थ : वेदानधीत्य ततो निखिला विद्याः परमात्मोपासनाप्रकारं च विज्ञायाभ्युदयनिःश्रेयसे साधनीये ॥१॥

टिप्पणी:१. ऋ० ६।६१।१०।२. ऋग्भाष्ये दयानन्दस्वामी मन्त्रमिमं वाक्पक्षे व्याख्याति—(सप्तस्वसा) सप्त पञ्च प्राणा मनो बुद्धिश्च स्वसेव यस्याः सा। (सरस्वती) सरो बह्वन्तरिक्षं सम्बद्धं विद्यते यस्याः सा।१. ऋ० ६।६१।१०।२. ऋग्भाष्ये दयानन्दस्वामी मन्त्रमिमं वाक्पक्षे व्याख्याति—(सप्तस्वसा) सप्त पञ्च प्राणा मनो बुद्धिश्च स्वसेव यस्याः सा। (सरस्वती) सरो बह्वन्तरिक्षं सम्बद्धं विद्यते यस्याः सा।