Donation Appeal
Choose Mantra
Samveda/1463

सोमानां स्वरणं (कृणुहि ब्रह्मणस्पते। कक्षीवन्तँ य औशिजः)*॥१४६३

Veda : Samveda | Mantra No : 1463

In English:

Seer : medhaatithiH kaaNvaH | Devta : brahmaNaspatiH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : somaanaa.m svaraNa.m kRRiNuhi brahmaNaspate . kakShiivant.N ya aushijaH.1463

Component Words :
somaanaama . svaraNam . kRRiNuhi . brahmaNaH . pate . kakShiivantam . yaH . aushijaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : ब्रह्मणस्पतिः | छन्द : गायत्री | स्वर : षड्जः

विषय : द्वितीय ऋचा पूर्वार्चिक में १३९ क्रमाङ्क पर जगदीश्वर को सम्बोधित की गयी थी। यहाँ आचार्य को कहते हैं।

पदपाठ : सोमानाम । स्वरणम् । कृणुहि । ब्रह्मणः । पते । कक्षीवन्तम् । यः । औशिजः॥

पदार्थ : हे (ब्रह्मणः पते) वेदों के प्रकाण्ड पण्डित आचार्य ! (यः) जो मैं (औशिजः) बहुत अधिक वेदाध्ययन का इच्छुक हूँ, उस मुझको, आप (सोमानाम्) ज्ञानों का (स्वरणम्) प्राप्तकर्ता और (कक्षीवन्तम्) कटिबद्ध (कृणुहि) कर दो ॥२॥

भावार्थ : गुरुओं का यह कर्तव्य है कि वे शिष्यों को विद्वान् और कर्मयोगी बनायें। पुरुषार्थहीन विद्वत्ता कुछ काम नहीं आती है ॥२॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : ब्रह्मणस्पतिः | छन्द : गायत्री | स्वर : षड्जः

विषय : द्वितीया ऋक् पूर्वार्चिके १३९ क्रमाङ्के जगदीश्वरं सम्बोधिता। अत्राऽऽचार्य उच्यते।

पदपाठ : सोमानाम । स्वरणम् । कृणुहि । ब्रह्मणः । पते । कक्षीवन्तम् । यः । औशिजः॥

पदार्थ : हे (ब्रह्मणः पते) वेदानां पण्डितप्रकाण्ड आचार्य ! (यः) योऽहम् (औशिजः) अतिशयेन वेदाध्ययनकामः अस्मि, तं माम्, त्वम् (सोमानाम्) ज्ञानानाम् (स्वरणम्) प्रापकम्।[स्वरतिः गतिकर्मा। निघं० २।१४।] (कक्षीवन्तम्) कटिबद्धं च (कृणुहि) कुरु ॥२॥२

भावार्थ : गुरूणामिदं कर्तव्यं यत्ते शिष्यान् विदुषः कर्मयोगिनश्च कुर्युः। पुरुषार्थहीनं वैदुष्यमकिञ्चित्करं खलु ॥२॥

टिप्पणी:१. ऋ० १।१८।१, य० ३।२८, उभयत्र ‘सो॒मान॒म्’ इति पाठः। साम० १३९, इन्द्रो देवता।२. दयानन्दस्वामिना मन्त्रोऽयमृग्भाष्ये यजुर्भाष्ये च परमेश्वरं सम्बोधितस्तत्र शिल्पविद्यावत्त्वं सर्वविद्याप्रवक्तृत्वं च प्रार्थितम्।