Donation Appeal
Choose Mantra
Samveda/1475

स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः। आ देवान्वक्षि यक्षि च॥१४७५

Veda : Samveda | Mantra No : 1475

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa no mandraabhiradhvare jihvaabhiryajaa mahaH . aa devaanvakShi yakShi cha.1475

Component Words :
saH . naH . mandraabhiH . adhvare . jihvaabhiH . yaja . mahaH . aa . devaan . vakShi . yakShi . cha.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर से प्रार्थना करते हैं।

पदपाठ : सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः । आ । देवान् । वक्षि । यक्षि । च॥

पदार्थ : हे अग्ने ! हे सबके अग्रनेता परमात्मन् ! (सः) वह आप (मन्द्राभिः) आनन्दायिनी (जिह्वाभिः) वेदवाणियों से (अध्वरे) जीवन-यज्ञ में (नः) हमें (महः) तेज (यज) प्राप्त कराओ और (देवान्) दिव्यगुणों को (आवक्षि) लाओ, (यक्षि च) और हमारे साथ सङ्गति करो ॥२॥

भावार्थ : जगत्पिता परमेश्वर की यह बड़ी भारी कृपा है कि उसने हमारे लिए वेदवाणी प्रदान की है, जिससे हमें अपने कर्तव्य का बोध होता है तथा जिससे हम तेज, पुरुषार्थ आदि की प्रेरणा पाते हैं ॥२॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः प्रार्थ्यते।

पदपाठ : सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः । आ । देवान् । वक्षि । यक्षि । च॥

पदार्थ : हे अग्ने ! हे सर्वाग्रणीः परमात्मन् ! (सः) असौ त्वम् (मन्दाभिः) हर्षकरीभिः (जिह्वाभिः) वेदवाग्भिः। [जिह्वेति वाङ्नाम। निघं० १।११।] (अध्वरे) जीवनयज्ञे (नः) अस्मान् (महः) तेजः (यज) सङ्गमय, प्रापय। किञ्च (देवान्) दिव्यान् गुणान् (आवक्षि) आवह, (यक्षि च) अस्माभिः सङ्गतिं च कुरु। [वक्षि, यक्षि इति वहतेर्यजतेश्च लेटि सिपि रूपम्] ॥२॥२

भावार्थ : जगत्पितुः परमेश्वरस्येयं महती कृपा यत्तेनास्मभ्यं वेदवाक् प्रदत्ता यया वयं स्वकर्तव्यं बुध्यामहे, यतश्च वयं तेजःपुरुषार्थादिकस्य प्रेरणां प्राप्नुमः ॥२॥

टिप्पणी:१. ऋ० ६।१६।२२. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं विद्वत्कर्तव्यविषये व्याचख्यौ।