Donation Appeal
Choose Mantra
Samveda/1476

वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा। अग्ने यज्ञेषु सुक्रतो (हौ)।। [धा. । उ नास्ति । स्व. नास्ति।]॥१४७६

Veda : Samveda | Mantra No : 1476

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : vetthaa hi vedho adhvanaH pathashcha devaa~njasaa . agne yaj~neShu sukrato.1476

Component Words :
vettha . hi . vedhaH . adhvanaH . pathaH . cha . deva . ashchasaa . agne . yaj~neShu . sukrato . su . krato.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा के उपकार का वर्णन है।

पदपाठ : वेत्थ । हि । वेधः । अध्वनः । पथः । च । देव । अश्चसा । अग्ने । यज्ञेषु । सुक्रतो । सु । क्रतो॥

पदार्थ : हे (वेधः) जगत् के विधाता, (देव) सबको प्रकाशित करनेवाले, (सुक्रतो) शुभ प्रजा और शुभ कर्मोंवाले, (अग्ने) अग्रनायक, सर्वज्ञ, सर्वान्तर्यामी परमात्मन् ! आप (हि) निश्चय ही (यज्ञेषु) जीवनयज्ञों में (अञ्जसा) शीघ्र या सरलतापूर्वक, हमारे लिए (अध्वनः) अभ्युदय के (पथः) और निश्रेयस के मार्गों को (वेत्थ) जानते तथा जनाते हो ॥३॥

भावार्थ : जगदीश्वर हमें, धर्म, अर्थ, काम और मोक्ष के मार्गों को जनाकर हमारा परम मित्र होता है ॥३॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मन उपकारं वर्णयति।

पदपाठ : वेत्थ । हि । वेधः । अध्वनः । पथः । च । देव । अश्चसा । अग्ने । यज्ञेषु । सुक्रतो । सु । क्रतो॥

पदार्थ : हे (वेधः) जगद्विधातः (देव) सर्वप्रकाशक (सुक्रतो) सुप्रज्ञ, सुकर्मन् (अग्ने) अग्रणीः सर्ववित् सर्वान्तर्यामिन् परमात्मन् ! त्वम् (हि) निश्चयेन (यज्ञेषु) जीवनयज्ञेषु (अञ्जसा) झटिति सारल्येन वा, अस्माकं कृते (अध्वनः) अभ्युदयमार्गान् (पथः च) निःक्षेयसमार्गांश्च (वेत्थ) जानासि, अस्मान् ज्ञापयसि च ॥३॥२

भावार्थ : जगदीश्वरोऽस्मान् धर्मार्थकाममोक्षमार्गान् विज्ञापयन्नस्माकं परमः सुहृद् जायते ॥३॥

टिप्पणी:१. ऋ० ६।१६।३।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं ‘ये धर्मार्थकाममोक्षमार्गान् जानीयुस्त एवान्यानुपदिशेयुर्नेतरेऽज्ञा जनाः’ इति विषये व्याख्यातः।