Donation Appeal
Choose Mantra
Samveda/1574

अस्येदिन्द्रो वावृधे वृष्ण्यशवो मदे सुतस्य विष्णवि। अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा (रि)।। [धा. । उ नास्ति । स्व. ।]॥१५७४

Veda : Samveda | Mantra No : 1574

In English:

Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : asyedindro vaavRRidhe vRRiShNya.m shavo made sutasya viShNavi . adyaa tamasya mahimaanamaayavo.anu ShTuvanti puurvathaa.1574

Component Words :
asya . it . indraH . vaavRRidhe . vRRiShNyam . shavaH . made . sutasya . viShNavi . adya . a . dya . tam . asya . mahimaanam . aayavaH . anu . stuvanti . puurvathaa. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : आगे फिर गुरु-शिष्य का ही विषय कहते हैं।

पदपाठ : अस्य । इत् । इन्द्रः । वावृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि । अद्य । अ । द्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वथा॥ ।

पदार्थ : (इन्द्रः) विद्या के ऐश्वर्य से युक्त आचार्य (अस्य) इस शिष्य के (वृष्ण्यम्) आत्मिक (शवः) बल को (इत्) निश्चय ही (वावृधे) बढ़ाता है। वह शिष्य (सुतस्य) प्राप्त ज्ञान के (विष्णवि) व्यापक (मदे) आनन्द में वृद्धि को प्राप्त करता है। (अस्य) इस आचार्य की (तम् महिमानम्) उस महिमा की (आयवः) मनुष्य (पूर्वथा) पूर्व की तरह (अद्य) आज भी (अनुष्टुवन्ति) प्रशंसा करते हैं ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : आचार्य शिष्य का जो आत्मबल बढ़ाता है वह उस शिष्य की अपूर्व निधि होती है ॥२॥


In Sanskrit:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि गुरुशिष्यविषयो वर्ण्यते।

पदपाठ : अस्य । इत् । इन्द्रः । वावृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि । अद्य । अ । द्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वथा॥ ।

पदार्थ : (इन्द्रः) विद्यैश्वर्यवान् आचार्यः (अस्य) शिष्यस्य (वृष्ण्यम्) वृषा आत्मा तत्र भवम् (शवः) बलम् (इत्) निश्चयेन (वावृधे) वर्द्धयति। स शिष्यः (सुतस्य) प्राप्तस्य ज्ञानस्य (विष्णवि२) व्यापके (मदे) आनन्दे वर्धते (अस्य) इन्द्रस्य आचार्यस्य (तम् महिमानम्) तत् महत्त्वम् (आयवः) मनुष्याः (पूर्वथा) पूर्वस्मिन् काल इव। [अत्र ‘प्रत्नपूर्व- विश्वेमात्थाल् छन्दसि’ अ० ५।३।१११ इति इवार्थे थाल् प्रत्ययः।] (अद्य) अद्यापि। [संहितायां निपातत्वाद् दीर्घः] (अनुष्टुवन्ति) प्रशंसन्ति ॥२॥३अत्रोपमालङ्कारः ॥२॥

भावार्थ : आचार्यः शिष्यस्य यदात्मबलं वर्द्धयति तत् तस्यापूर्वो निधिः ॥२॥

टिप्पणी:१. ऋ० ८।३।८, य० ३३।९७ अन्ते प्रतीकान्यधिकानि, अथ० २०।९९।२।२. विष्णवि अत्र वाच्छन्दसीति घिसंज्ञाकार्याभावे गुणादेशेऽवादेशः—इति य० ३३।९७ भाष्ये द०।३. यजुर्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं परमात्मपक्षे व्याख्यातः।